SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ सूत्रपाठभेदाः सौधर्मेशानयोः सागरोपमेऽधिके ॥२९॥ नारकाणी च द्वितीयादिषु ॥३५॥ 'सानत्कुमारमाहेन्द्रयोः सप्त ॥३०॥ दशवर्षसहस्राणि प्रथमायाम् ॥२६॥ 'त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि भवनेषु च ॥३७॥ तु ॥३१॥ व्यन्तराणां च ॥३८॥ आरणाच्युतालमेकैकेन नवसु प्रैवेयकेषु वि- परा "पल्योपममधिकम् ॥३९॥ ___ जयादिषु सर्वार्थसिद्धौ च ॥३२॥ ज्योतिष्काणां च ॥४०॥ अपरा पल्योपममधिकम् ॥३३॥ "तवष्टभागोऽपरा ॥४॥ परतः परतः पूर्वा पूर्वाऽनन्तराः॥३४॥ । लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४॥ पञ्चमोऽध्यायः अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ गतिस्थित्युपग्रहो" धर्माधर्मयोरुपकारः ॥१७॥ द्रव्याणि ॥२॥ आकाशस्यावगाहः ॥१८॥ जीवाश्च ॥३॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ नित्यावस्थितान्यरूपाणि ॥४॥ सुखदुःखजीवितमरणोपमहाश्च ।।२०॥ रूपिणः पुद्गलाः ॥५॥ परस्परोपमहो जीवानाम् ॥२१॥ आ आकाशादेकद्रव्याणि ॥६॥ "वर्तनापरिणामक्रियाः परत्वापरत्वे च निष्क्रियाणि च ॥७॥ कालस्य ॥२२॥ असंख्येया प्रदेशा धर्माधमैकजीवानाम् ॥८॥ | स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२॥ आकाशस्यानन्ताः ॥९॥ शब्दबन्धसौरभ्यस्थौल्यसंस्थानभेदतमश्छायातसंख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥ पोद्योतवन्तश्च ॥२४॥ नाणोः ॥११॥ अणवः स्कन्धाश्च ॥२५॥ लोकाकाशेऽवगाहः ॥१२॥ "भेदसंघातेभ्य उत्पद्यन्ते ॥२६॥ धर्माधर्मयोः कृत्स्ने ॥१३॥ भेदादणुः ॥२७॥ एकप्रदेशादिषु भाज्य: पुद्गलानाम् ।।१४।। भेदसंघाताभ्यां चाक्षुषः ॥२८॥ असंख्येयभागादिषु जीवानाम् ॥१५॥ "सद्रव्यलक्षणम् ।।२९॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत्॥१६॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥३०॥ तभावाव्ययं नित्यम् ॥३१॥ , सस सानत्कुमारे ॥३६॥ अर्पितानर्पितसिद्धे ॥३२॥ २ विशेषत्रिसप्तदशैकादशत्रयोदशपदशभिरधिकानि च ॥३७॥ थे। १. -पस्योपमम् ॥४७॥ श्वे. । ३ -सर्वार्थसिद्धच ॥३८॥०। " -काणामधिकं ॥४८॥ ग्रहाणामेकम् ॥४९॥ | नक्षत्राणामर्धम् ॥५०॥ तारकाणां चतुर्भागः ४ -कम ॥३९॥ सागरोपमे ॥५०॥ अधिके च । ॥५१॥ । ॥४१॥श्वे । १२ जघन्या स्पष्टभागः ॥५२॥ चतुर्भागः शेषाणाम् ५ द्रव्याणि न जीवाश्च ॥२॥ श्वे. । ॥५३॥ श्वे०। ६ सिक्सेनगणिनः कथयन्ति यत् केचित् 'नित्या- 1 सत्रमेतमास्ति । त. श्लोकवार्तिकेऽपि पस्थितानि' इति सूत्रद्वयं पठन्ति । ते हि 'नि नास्ति एतत्सूत्रम् । त्यावस्थितारूपाणि' 'नित्यावस्थितान्यरूपाणि' १४ -पग्रहो श्वे.। इति पाठान्तरे अपि सूचयन्ति । ७५ वर्तना परिणामः क्रिया परवापरत्वे श्वे० ।। ७ आकाशादेक-श्वे. ।। | १६ संघातभेदेभ्यः श्वे। ८ धर्माधर्मयोः ॥७॥ जीवस्य ॥८॥ १. चाक्षुषाः ॥२८॥ श्वे०। ९ -विसर्गाभ्याम् श्वे० । | १८ सूत्रमेतबास्ति श्वे०।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy