SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ दुःषमगण्डिका उक्तञ्च - दुप्पसहो अणगारो नामेण अपच्छिमो पवयणस्स। फग्गुसिरी समणीणं सा वि य समणीणऽपच्छिमिया ॥ सेट्ठी य नाइलो नाम गहवती सावगाण पच्छिमतो । सच्चसिरि साविगाणं सा वि य तइया अपच्छिमिया - इति (तीर्थोद्गालो ८३९, ८४२) । तथा विमलवाहननृपः तथा पश्चिमः - अन्तिमः, मन्त्री - अमात्यः सुमुखः । किञ्च - वीसाउ दुप्पसहो एगवयारी दसालियधरो अ । सोहम्मे सायरओ चइउं तह सिज्जाही भरहे ॥६३॥ दुःप्रसहः - चरमयुगप्रधानाचार्यः, तमेव विशेषयति श्राविननमो . युं ५९छ... (७५२ मु४५ सम.) તથા વિમલવાહન રાજા તથા ચરમ = અંતિમ, भंत्री = अमात्य सुभुज थशे. वणी - દુઃપ્રસહ વશ (વર્ષના) આયુષ્યવાળા, એકાવતારી, દશવૈકાલિકધારી, સૌધર્મમાં સાગરક તથા ભારતમાં સિદ્ધ थशे. ॥६॥ દુ:પ્રસહ = ચરમ યુગપ્રધાન આચાર્ય, તેમને જ
SR No.022010
Book TitleDushamgandika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2011
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy