________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीसहोवसग्गा अहियासिज्जंति तमट्ठमाराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहिति १४ । ४० । से इमे गामागर जावसण्णिवेसेसु पव्वइया समणा भवंति, तं० - आयरियपडिणीया उवज्झायपडिणीया | कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुष्पाएमाणा विहरिता बहूई वासाइं सामण्णपरियागं पाउणंति |त्ता तस्स ठाणस्स अणालोइय अपडिकंता कालमासे कालं किच्चा उक्को सेणं लंतए कप्पे देवकिब्बिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गती तेरससागरोवमाई ठिती अणाहारगा सेसं तं चेव १५ । से जे इमे सण्णिपंचिंदियतिरिक्खजोणिया पत्त्या भवंति, तं० - जलयरा खहयरा थलयरा, तेसिं णं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं | तयावर णिज्जाणं कम्माणं खओवसमेणं ईहावूहभग्गणगवेसणं करे माणाणं सण्णीपुव्वजाईसरणे समुष्पज्जइ, तए णं ते समुप्पण्णजाईसरा समाणा सयमेव पंचाणुव्वयाई पडिवज्जंति ता बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणा बहूई वासाई आउयं पालेति ता भत्तं पच्चक्खंति बहूई भत्ताइं अणसणाए छेयंति ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती अट्ठारस सागरोवमाई विती पं० परलोगस्स आराहगा सेसं ते चेव १६ ( से जे इमे गामागर जावसंनिवेसेसु आजीविका भवंति, तं०-दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलबेंटिया घरसमुदाणिया ॥ औपपातिकमुपांगं ॥
५६
पू. सागरजी म. संशोधित
For Private and Personal Use Only