SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६०॥ ॥ ६१ ॥ ॥ ६२॥ ॥ ६३॥ ।। ६४ ॥ ॥६५॥ स्यात् सद्य आदि:काले त-दव्ययं चैकविंशतिः । स्युः समासस्य सूत्राणि प्रथमवृत्तिरित्यथ धातोश्च वर्तमाने तिप् - तस् अन्त्यादिमहेपरम् । यावत् सस्वरवर्णाः स्युरष्टाविंशतिरेव च विधिसम्भावनयोर्यात्-यातामादीमहीति च। सस्वराण्यक्षराणि स्यु-स्त्रिचत्वारिंशदेव च आशी:प्रेरणयोस्तुप्ताम्-अन्वित्याधामहैस्त्विह । पञ्चत्रिंशदक्षराणि सस्वराणि ततोऽप्यथ अनद्यतनेऽतीते दिप्-तामन्-सिबिति चाऽऽमहि । एकत्रिंशदक्षराणि वर्तन्ते सस्वराणि च परोक्षे णबतुसादि-महेयावच्च सस्वराः । अष्टाविंशति वर्णाः स्यु-विश्व ह्याशिषि यादिति सीमोस्यैकचत्वारि-शदक्षराणि सन्ति च । सस्वराणि श्वस्तने ता-तारावादि च तास्महे यावदस्मिंश्च वर्णाः स्यु-श्चत्वारिंशच्च सस्वराः । यक् चतुर्पु तथा कर्त-र्यदादेर्लुक् पदं द्विकम् अदो दिस्योहदेद्विश्च दिवादेर्यो द्विकं पदम् । स्वादेर्नुश्च रुधादेर्नम् तनोदेरुप् पदद्वयम् तुदादेरोऽपि तदच्च ना क्यादेर्द्विपदं ह्यदः । स्याद्धसादान हौ त्यादौ भविष्यति स्यबेव च दिवादावट स्वरादेश्च स्या क्रियातिकमे पुनः । स्याद् भूते सिस्ततो णित्पेऽ-निट नामिवतोऽपि च द्विपदं हशषान्तात् सक् ।रतिश्च चतुःपदम् । भवेल्लित्पुषादेर्ड इरितो वेण्तन्यकर्तरि ॥६६॥ ॥६७॥ ।। ६८ ॥ ॥ ६९॥ ॥७०॥ ।। ७१ ।। 303 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy