SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४८॥ ।। ४९ ॥ ।। ५० ॥ ।। ५१॥ ॥५२॥ ॥५३॥ देवतेदमर्थे चाऽथ णितो वा द्विपदं ह्यदः । स्यात कारकात् क्रियायुक्ते तत: केनेयका अथ भवेत् स्वार्थेऽपि वत्तुल्ये भावे तत्त्वयणः परम् । अस्त्यर्थे मतुर्मान्तो-पधात्विनौ द्विकं पदम् तरतमेयस्विष्ठाः प्र-कर्षे वोव्यस्वरे ततः । यस्य लोपो भवेदीपि डिति टेर्द्विपदं त्विदम् स्यान्नोवाऽन्त्यस्वरादिष्टिः कार्यायेच्च पदं द्विकम् । तथादिस्वरस्य णिति वृद्धिस्ततः क्वचिद् द्वयोः भवेन्नसन्धिर्वोर्युट् च धातोर्नामिन एव च। ततोऽत उपधाया आ-तो युक् हनो घदेव च त्रिपदं स्यात् हनो घ्ने च रातो जौ पुक् तथा मिताम् । ह्रस्व आरै औ वृद्धिः स्याद् अरेदो नामिनो गुण: त्रयस्त्रिंशच्च सूत्राणि तद्धितस्याबतः स्त्रियाम् । व्रण ईप च ष्ट्वितः स्यान-दादेातेरयोपधात् स्वाङ्गाद्वा द्विपदं सूत्रं पुंशब्दात् पदमेककम्। त्रिपदं यै च मन्वादे: पल्यादयश्व वोर्गुणात् ऊत ऊङ्च समाप्तानि सूत्राण्येकादश स्त्रियः । समासश्चान्वये नाम्नां समाहारेऽत ईप् द्विगु: पूर्वेऽव्ययेऽव्ययीभावोऽ-मादौ तत्पुरुषो नञि । चाऽर्थे द्वन्द्वो बहुव्रीहि-रन्यार्थे कर्मधारयः तुल्यार्थे टाडका पुंव-द्वाऽनेकस्वरमन्स्वरे। सहादे: सादिरेव प्रा-दुरुपसर्ग इत्यपि प्राग्धातोः कृतासमासो नाम्नश्व पदमेककम्। चादिनिपातस्तत्रादि-विभक्त्यर्थे द्विकं पदम् ॥ ५४ ॥ ॥ ५५ ।। ॥ ५६ ॥ 1॥ ५७॥ ॥ ५९॥ ૩૮૨ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy