SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४॥ ।। ७५ ॥ ॥७६ ॥ ।। ७७॥ लोपो दिस्योर्हसादस्ते-रीट सेरदाद एव च। लोपो हुस्वाज्झसे चेटि झसाद् दादे: प इत्यपि स्यान्मेटस्तत और्वा हे-तो ढ्यक्षरमदेऽपि च । व्मोरा द्विपदमादाथ ई यात्येकं च यामियम् पुंस इडोर्वमोर्वा लो-प: कृजो ये च डित्यदुः । नातःस्यादी हसे द्वेस्तौ नमसोऽस्य सि सः पुनः आतोऽन्तोदनतो द्वेश्चाऽ-न उस् स्याविद एव वै आतो णप् डौ झसाद्धिर्हे )रित्येकाक्षरं परम् नव परस्मैपदानि पराण्यात्मन इत्यथ । नाम्नि च युष्मदि चास्म-दि च भागैस्तथाऽऽद्भुवि कर्मणि, कर्तरिपंचाऽऽ-दनुदात्तड्तिस्ततः भवेच्च निविशादेर्जित्-स्वरितेत उभे पुनः परतोऽन्यदपित्तादि-डिण्णादि: कित पदं द्विकम् । ऋसंयोगान्न क्त्वा सेड रुदां क्तो वा द्विकं पदम् अतिशये हसादेर्यङ् द्विश्च पञ्चपदं त्वदः । इच्छायामात्मनः सश्च गुब्भ्य आयो द्विवर्णकम् भवेन्नाम्नो य ईच्चास्य सूत्रं पञ्चपदं त्विदम् । आचार उपमानाच्च कर्तुर्यङ्च पदं द्विकम् जिडित्करण एतस्मिन् सूत्रे स्याच्च पदं त्रिकम् । धातोः प्रेरण इत्यस्य सूत्रस्य च पदद्वयम् एकपदं चुरादेश्च स धातुभंदिरेव च। से दी| य्वोर्विहसे ये दादेरिश्च पदद्वयम् सस्वरआदिद्धिरद्विः स्वरादेः पर इत्यपि । पूर्वस्य हसादिः शेषः शसात् खपा द्विकं पदम् ॥ ७८ ॥ ॥ ७९ ।। ||८०॥ ।। ८१ ॥ ।। ८२ ॥ ॥ ८३॥ 3८४ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy