SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ४५६॥ ||४५७॥ ॥ ४५८॥ ॥ ४५९ ॥ ॥ ४६० ॥ ॥४६१ ॥ छेदितं खण्डितं कृत्तं, छिन्नं लूनं छितं दितम् । पाटितं दारितं भिन्नं, विद्धं छिद्रितवेधितौ बद्धो निगडितो नद्धः, कीलितो यन्त्रितः सितः । दग्धः प्रज्वलितः प्लुष्टः, हेतिाला शिखाचिषी अङ्गारेङ्गालौ रक्षा तु, भस्मितं भस्मभृतिवत् । आद्रं तु स्तिमितं क्लिन्नं, शुष्कमाश्याननीरसे निशितं तेजितं तीक्ष्णं, कुण्ठितं वेगवर्जितम् । वर्तुलं मण्डलं वृत्तं, निस्तलं वलयाकृति अश्रिः कोटिरणिः कोणं, प्रान्तं पर्यन्तमन्तवत् । सन्देहः संशयो रेको, निश्चयो निर्णयोऽपि च तथा विश्रम्भविश्वास-प्रतीतिप्रत्ययाः समाः । आर्भट्याडम्बराटोपाः, व्यापप्रसरमूर्च्छना: आधारः स्यादवष्टम्भः, स्यादालम्बनमाश्रयः । स्वरूपं लक्षणं भावो, रूपधर्मत्वरीतयः सृष्टिः सर्गश्च निर्माणं, करणं घटनं कृतिः । जम्बूः प्लक्षः शाल्मलिश्च, कुशः क्रौञ्चाभिधस्तथा शाकद्वीप: पुष्कराख्यः, सप्त द्वीपा इमे स्मृताः । लवणक्षीरोदध्याज्य-सुरेक्षुस्वादुसागराः भारताख्यं किंपुरुषं, हरिवर्षमिलावृतम् । रम्यकाख्यं पञ्चमकं, खण्डं षष्टं हिरण्मयम् कुरुखण्डं च भद्राश्वः, केतुमालमिति स्मृतम् । एतानि नवखण्डानि, जम्बूद्वीपविभागतः माहेन्द्रो मलयो सह्यो, हिमवान् पारियात्रिकः । गन्धमादनमुदयश्च, सप्तैते कुलपर्वताः ॥ ४६२॥ ॥ ४६३ ॥ ।। ४६४ ॥ ॥ ४६५ ॥ ॥ ४६६ ॥ ॥ ४६७॥ 3७७ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy