SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४४४ ।। ॥ ४४५ ॥ ॥४४६॥ ॥ ४४७ ॥ ॥४४८॥ ॥ ४४९ ॥ दोला प्रेखोलनं प्रेवा, हिन्दोलश्चापि हिञ्चितम् । सघनं मेदुरं सान्द्रं, नीरन्धं निबिडं दृढम् प्रकटं तु स्फुटं स्पष्टं, प्रकाश्यं व्यक्तमुल्बणम् । त्वरितं सत्वरं शीघ्रं, तूर्णं क्षिप्रं द्रुतं लघु जवो वेगो रयो रंह-स्त्वरो मन्दे तु मन्थरः । अत्यन्तं निर्भर तीव्र, गाढं बाढं दृढं भृशम् पूरितं भरितं पूर्णं, शून्यं रिक्तखिलोद्वसाः । संकुलाकुलसंकीर्णा-कीर्णसंबाधसंकटाः परीतं निचितं व्याप्तं, दिग्धलिप्ताक्तगुण्डिताः । संपृक्तः खचितो मिश्रः, संवलितः करम्बित: आश्रितः सहितो युक्तः, समवेतः समन्वितः । सिद्धो निर्वृत्तनिष्पन्नौ, निर्मितं विहितः कृतः लब्धमासादितं प्राप्तं, त्यक्तमुत्सृष्टमुज्झितम् । उरीकृतं प्रतिज्ञात-मङ्गीकृतं प्रतिश्रुतम् प्रस्थापितं प्रतिष्ठितं, प्रहितं प्रेषितोऽपि च । रुद्धं तिरोहितं छन, छादितं पिहितावृते उत्पाटितमुन्मूलित-मुत्खातं भग्नमुद्धृतम् । उक्तं जल्पितमाख्यातं, भाषितं कथितोदिते ज्ञातं बुद्धमवसितं, विदितावगते अपि । व्यत्यासस्तु विपर्यासो, वैपरीत्यं विपर्ययः प्रतिकूलं विलोमं च, प्रतीपं वाडमेव च । प्रत्यादिष्टं प्रतिक्षिप्तं, निरस्तं नुन्नमीरितम् स्रस्तं भ्रष्टं च प्रस्कन्नं, पतितं गलितं च्युतम् । अन्वेषितं गवेषित-मन्विष्टं मार्गितं तथा ॥ ४५० ॥ ।। ४५१ ॥ ।। ४५५ ॥ || ४५३॥ ॥ ४५४ ॥ ॥ ४५५ ॥ 3७५ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy