SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भृङ्गी धूर्तवधूः प्रोक्ता, मातुलानी च मातुली । मैत्र्या मैत्री सुमित्रा च कृतरागानुरागिणी हरीतक्यभया पथ्या, चम्पको हेमपुष्पकः । वीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाश्चन्द्रश्चातकचञ्चरीकजलमुक्वापासिवज्रादयः । हंसः कोकिलकेकिकीरगरुडस्वर्णाऽनिलार्कास्तमो, गुञ्जा श्रीफलपद्मदीपघटिका : सारङ्गशब्दा इमे श्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे, चन्द्रे भेकविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने, मार्तण्डेऽशनिपत्रगेश्वरदिने खड्गे हरिः कीर्तितः अर्कमर्कटमण्डुक - विष्णुवासववायवः । तुरङ्गः सिंहशीतांशु - यमाश्च हरयो दश दिग्दृष्टिदीधितिस्वर्ग-वर्जवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो, विद्वद्भिर्दशधा मतः ब्रह्मक्षत्रियविट्शूद्र-संकीर्णाख्यैर्मनोरमैः वर्गैस्तृतीयकाण्डोऽयं, पूरितो हर्षकीर्तिना Acharya Shri Kailassagarsuri Gyanmandir 366 For Private And Personal Use Only ॥ ४६८ ॥ ।। ४६९ ।। ॥ ४७० ॥ ॥ ४७१ ॥ ॥ ४७२ ॥ ॥ इति श्रीमन्नागपुरीयतपागच्छे श्रीचन्द्रकीर्तिसूरिशिष्य श्रीहर्षकीर्तिसूरिविरचितायां शारदीयाभिधायां लघुनाममालायां तृतीयः काण्डः समाप्तः ॥ || ४७३ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy