________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०३ ॥
॥ ३०४॥
॥३०५ ॥
|| ३०६ ॥
॥ ३०७ ॥
॥ ३०८ ॥
निष्णातो निपुणो दक्षो, लब्धलक्षः सुशिक्षितः । छेको नागरिक: सुज्ञो, वाग्मी व्युत्पत्र एव च मूर्यो मन्दो जडो मूढो, बालोऽज्ञो जाल्मबालिशौ । शठ: कुण्ठश्च बठरो, निर्बुद्धिश्च निरक्षरः उपाध्यायोऽध्यापकश्चो-पदेष्टा पाठको गुरुः । अचार्य: शिक्षक: शास्ताऽनूचानः साङ्गशास्त्रवित् शिष्यश्छात्रो विनेयोन्तेवासी शैक्षश्च दीक्षितः । आस्तिकः श्रावकः श्राद्धः, स्यात् श्रद्धालुरुपास्क: यती यतिर्मुनिः साधु-स्तपस्वी संयतो व्रती। भिक्षुर्मुमुक्षुनिर्ग्रन्थः, ऋषिोंगी च संयमी नतिः प्रणामः प्रणतिर्नमस्कारोऽभिवादनम् । वन्दनं प्रणिपातश्च, नमस्या च नमस्क्रिया भक्तिः सेवा च शुश्रूषा, परिचर्या प्रसादना । वरिवस्याराधनोपास्तिविनयः समुपासनम् पूजार्हणा सपर्या!ऽपहारोपचितिर्बलिः । सन्मानादरसत्कारा, अभ्युत्थानं च गौरवम् उपाग्राह्यं ढौकनिका, प्राभृतोपायनोपदाः । आज्ञा नियोग आदेशो, निर्देशः शासनं वचः वाचा सन्धा प्रतिज्ञाऽऽगू:, संगर: संविदाश्रयः । आम्नाय: संप्रदायश्च, गुरुक्रमः परम्परा प्रशंसा वर्णना श्लाघा, स्तवः स्तोत्रं स्तुतिर्नुतिः । कीर्तिः श्लोको यशो वर्णं, साधुवाद: समज्ञका अपक्रोशोऽवर्णवादः, कौलीनं वचनीयता । जुगुप्सा गर्हणा निन्दा, निर्वादश्चापवादवत्
।। ३०९ ॥
|| ३१० ॥
॥ ३११॥
॥ ३१२॥
॥ ३१३ ॥
॥ ३१४॥
353
For Private And Personal Use Only