SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ३१६॥ । ३१७ ।। || ३१८ ॥ ॥ ३१९ ॥ ॥ ३२० ॥ अनादर: परिभवो, रीढावज्ञा तिरस्क्रिया । अवहेलावगणना, स्तर्णा चापमानता अभिधानं नामधेयं, नामाख्याह्वाह्वयोभिधा । गोत्रं संज्ञाथ संबुद्धिहूतिराकारणं हवः अर्थना प्रार्थना याच्चा, दानं त्यागो विसर्जनम् । विश्राणनं वितरणं, स्पर्शनं प्रतिपादनम् याचकस्तर्कको ग्राही, मार्गणोऽर्थी वनीपकः । धर्मः पुण्यं वृष: श्रेयः, सुकृतं शुभकर्म च किल्विषं कल्मषं पाप-मेन: पाप्मा च पातकम्। दुरितं वृजिनं पङ्क-मघमंहश्च दुष्कृतम् असत्यं वितथं कूटं, मिथ्यालीकं मृषानृतम् । सत्यं तथ्यमृतं सम्यक्, सूनृतं च यथास्थितम् विधिः कल्पाचारमार्गा, वृत्तं शीलं स्वभाववत् । क्षान्ति: क्षमा तितिक्षा च, तपस्या नियमस्तपः उपवासश्चौपवस्त्रं, व्रतं नियमपालनम् । समाधिर्धारणा ध्यानं, प्रणिधानं च चिन्तनम् बुद्धिर्मेधा मति: प्रज्ञा, धिषणा धीश्च शेमुषी। मनीषा प्रतिभा ज्ञप्तिः, प्रेक्षा पण्डा च चेतना चित्संविद् ज्ञानसंवित्ती, भगं बोधोपलब्धयः । तत्त्वं रहस्यं सारश्च, परमार्थश्च निश्चयः सिद्धान्तागमराद्धान्त-कृतान्ताप्तोक्तयः श्रुतम् । समयः प्रवचनं सूत्रं, ग्रन्थः शास्त्रं च पुस्तकम् स्वाध्यायः पठनं पाठोऽधीतिरध्ययनं पठः। जाप्यं जापो जपो मन्त्रो, मानसे वचनेऽपि च ॥३२१ ॥ ॥ ३२२॥ ।। ३२३ ॥ । ३२४ ॥ ॥ ३२५ ॥ ॥ ३२६ ॥ 3५४ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy