SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २९१ ॥ ॥ २९२ ॥ द्रुतं विलम्बितं मध्य-मिति गीते त्रयो लयाः । ग्रामघोरा मन्दतारा, तालाश्च चपुटादयः सप्तस्वरास्त्रयो ग्रामा-मूर्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशत्तालाः स्युर्हि चतुर्मिताः वाद्यं वादित्रमातोद्यं, तूर्यं तूरः स्मरध्वजः । ततं वीणाप्रभृतिकं, कांस्यतालादिकं घनम् वंश्यादिकं तु शुषिर-मानद्धं मुरजादिकम् । विपञ्ची वल्लकी वीणा, मुरली वंशवेणवः मृदङ्गो मुरजश्चैव, मर्दल: पुष्करस्त्रिधा। ।। २९३ ॥ ॥ २९४ ॥ ...... ॥ २९५ ॥ ॥ २९६ ॥ ॥ २९७ ॥ ॥ २९८ ॥ स्याद्यशःपटहो ढक्का, भेरी दुन्दुभिरानकः । वाद्यभेदा: शंखताल-झल्लरी-पटहादयः शृङ्गारहास्यकरुणा रौद्रवीर भयानकाः । बीभत्सश्चाद्भुतशान्ता-वेते नव रसाः स्मृताः मभजसानरयता, गणा अष्ट लघुर्गुरुः । एकद्विचतुःषट्स्वरै- तो लघुर्गुरुः प्लुतः आदिमध्यावसानेषु, भजसा यान्ति गौरवम् । यरता लाघवं यान्ति, मस्त्रिगुरुर्लघुस्त्रिकः न स्यात्पञ्चस्वरान्न्यूनं, पञ्चभिः पाण्डवं स्मृतम् । षट्स्वरैश्चौडवं प्रोक्तं, संपूर्णं चैव सप्तभिः पण्डित: कोविदः प्राज्ञो, धीमान् विद्वान् बुधः सुधीः । कृती मनीषी मेधावी, कविः शूरो विशारदः कृष्टिविपश्चित्संख्यावान्, दोषज्ञो ज्ञो विचक्षणः । प्रवीणश्चतुरो विज्ञो, विदग्धः कुशल: पटुः ।। २९९ ।। ॥ ३०० ॥ || ३०१॥ ॥ ३०२ ॥ 35२ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy