SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २५६॥ ॥ २५७ ॥ ॥ २५८ ॥ ॥ २५९ ॥ अट्टमट्टालको क्षौमं, गृहस्योपरिभूमिका । चित्रशाला चतुर, चन्द्रशाला शिरोगृहम् शय्यागृहं वासगृहं, क्रीडासद्म रतास्पदम् । वातायनं गवाक्षश्च, जालको लघुमण्डपः दीपो गृहमणियॊतिः, प्रदीप: कज्जलध्वजः । आसनं विष्टरं पीठं, भद्रासनं तदुत्तमम् खट्वापर्यङ्कपल्यङ्का-ष्टशल्यामञ्चमञ्चकाः । शय्या च शयनं तल्पं,, शयनीयं च तूलिका उच्छीर्षकमुपधान-मुपबहँ च गिन्दुकः । चन्द्रोदयो वितानं चोल्लोच: कन्दक इत्यपि आलिङ्गनं परिष्वङ्गः, संश्लेष उपगृहनम् । अङ्गपालि: परिरम्भो, मेलक: संगसंगमौ मैथुनं कामकेलिश्च, संभोगः सुरतं रतम् । रहोरतिनिधुवनं, ग्राम्यधर्मश्च मोहनम् क्रीडा लीला विलासश्च, केलिर्नर्मरतिद्भवः । स्नेहः प्रीतिः प्रेमरागौ,, प्रणयः प्रश्रयोऽपि च अजयं सा सप्तपदी, मैत्री सख्यं च सौहृदम् । ॥ २६०॥ ॥ २६१ ॥ ॥ २६२॥ || २६३॥ ॥ २६४॥ ॥ २६५ ॥ लज्जा त्रपा व्रीडा हीश्च, मन्दाक्षं स्यादपत्रपा । हासस्तु हासिका हास्यं, हसनं हसितं स्मितम् हर्षः प्रमोद आनन्दा-ह्लादौ मुन्मोदसंमदाः । तुष्टः प्रीती रतिः स्वास्थ्यं, संतोषो निर्वृतिधृतिः शान्तं सौख्यं सुखं शर्म, शं शाता शुभवेदनम् । विधिश्च नियतिर्दिष्टं,, दैवं भाग्यं शुभोच्चयः ॥ २६६ ॥ ॥ २६७॥ ૩પ૯ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy