SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २६८॥ ।। २६९॥ ॥ २७० ॥ ।। २७१ ॥ ॥ २७२ ।। || २७३ ॥ दयानुकम्पा करुणा-नुक्रोशश्च कृपा धुणा। प्रसन्नता प्रसत्तिश्च, प्रसादोऽनुग्रहो हितम् भावो मतमभिप्राय-श्छन्द आकूत आशयः । शीलं स्वभावः सहजो, निसर्गः प्रकृती रुचिः आश्चर्यमद्भुतं चित्रं, विस्मयश्चोद्यमित्यपि। कौतूहलं च कुतुकं, कौतुकं च कुतूहलम् लोभस्तृष्णा स्पृहा लिप्सा, काङ्क्षा स्नेहा च लालसा। कामस्तर्षोऽभिलाषस्तृ-डिच्छा वाञ्छा मनोरथः गर्वोऽभिमानोऽहङ्कारो, मानश्चित्तसमुन्नतिः । हठो मदः स्मयो दर्प, औद्धत्यमवलिप्तता कोपः क्रोधोऽमर्षरोषौ, प्रतिषो मन्युरुट क्रुधः । ईर्ष्यासूयाभिषङ्गश्च, संरभोऽक्षान्तिरक्षमा कैतवं कपटं दम्भः, कूटं छद्मोपधिस्छलम् । व्यपदेशो मिषं व्याज, निभं लक्ष्यं बलं च तत् माया तु शठता शाठ्यं, वञ्चनं विप्रतारणम् । शङ्कातकौ दरस्त्रासो, भीतिीः साध्वसं भयम् निद्रा तन्द्रा प्रमीला च, स्वापः संवेशसंलपौ । उपांशु छनमेकान्तं, विचित्कं विजनं रह: प्रस्तावोऽवसरो वेला, वारश्च समयः क्षणः । आगोऽपराधो मन्तुश्च, व्यलीकं विप्रियाहिते विप्रलम्भो विप्रयोगो, वियोगो विरह: स्मृतः । रोदनं रुदितं क्रन्दो, विलाप: परिदेवनम् बाष्पोऽस्रमश्रु नेत्राम्बु, धर्मः स्वेदः श्रमाम्बु च । पुलकः कण्टको रोम, हर्षो रोमाञ्च इत्यपि ॥ २७४ ॥ ।। २७५ ॥ ॥ २७६ ॥ ॥ २७७ ।। ॥ २७८ ॥ || २७९ ॥ 350 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy