SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४५ ॥ ॥ २४६ ॥ चूर्णानि वासयोगाः स्युः , पिष्टान्तः पटवासकः । वस्त्रादेर्यः सुगन्धाद्यैः, संस्कारः सोऽधिवासनम् आमोदश्च परिमलो, गन्धो वासो विमर्दजः । इष्टगन्धिः सुगन्धि: स्यात्, सुरभिर्घाणतर्पण: कुङ्कुमं घुसृणं वर्णं, रक्तं काश्मीरजन्म च । श्रीखण्डो मलयजश्च, गोशीर्षं चन्दनं स्मृतम् कर्पूरो घनसारश्च, चन्द्राख्यो हिमवालुका । कस्तूरिका मृगमदो, मृगनाभिर्मुगाण्डकः कस्तूरी गन्धधूली च, मदनी मृगनाभिजा। ॥ २४७ ॥ ॥ २४८ ॥ ........ ।। २४९ ॥ ॥ २५० ॥ ।। २५१॥ ।। २५२॥ कृष्णागुरु: काकतुण्डो, राजा/ वंशिकागुरु । चोवाद्वयं तस्य सत्वं, तद्भूपो देववल्लभः परिकर्माङ्गसंस्कारो, मण्डनं च प्रसाधनम् । दर्पणो मुकुरादर्शी, व्यजनं तालवृन्तकम् शोभा कान्तिविभूषा श्रीलक्ष्मीश्छाया धुतिर्छविः । राढाभिख्या च लावण्यं, सुषमा विभ्रमोऽपि च ॥ इत्यङ्गवर्गः ॥ मन्दिरं सदनं सद्म, निलयो भवनं गृहम् । ओको निवास आवासो, धिष्ण्यं धाम निकेतनम् आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः । प्रासाद आलय: सौधं, हर्म्य गेहं कूटाश्रयौ गर्भागारोऽपवरकः, मण्डपो जनताश्रयः । भाण्डागारः कोशकौषौ, प्राङ्गणं चत्वराजिरे ॥ २५३ ॥ ॥ २५४॥ ॥ २५५ ॥ ૩૫૮ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy