SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०५ ।। ॥ १०६ ॥ || १०७॥ ॥ १०८ ॥ ॥ १०९ ॥ ॥ इति श्रीव्योमवर्गः ॥ विष्टपं भुवनं विश्वं, जगल्लोकश्चराचरः । मनुष्यलोकः संसारो, नागलोको रसातलम् भूमिभूर्वसुधा पृथ्वी, धरित्री धरणी धरा । मही वसुंधरा धात्री, क्षोणी क्ष्मा मेदिनी क्षितिः विश्वम्भरा वसुमती, स्थिरानन्ताऽचलावनिः । सर्वंसहा क्षमा गोत्रा, काश्यपी सागराम्बरा ऊर्वी ज्याकुर्भूतधात्री, विपुला जगती रसा । इला गौ रत्नगर्भा च, पृथिवी सिन्धुमेखला पर्वतः शिखरी क्ष्माभृ-नगः शैलोऽचलो गिरिः । अद्रिः शिलोच्चयो गोत्रो, भूधरः सानुमान् धरः मेरुहिमालयो विन्ध्यः, कैलाशो मलयाचलः । उदयाद्री रोहणश्च, लोकालोकादयो नगाः नीरं वारि जलं तोयं, पानीयं सलिलं कुशम्। अम्भोऽर्णोम्बु पयः पाथः, शम्बरं जीवनं वनम् उदकं पुष्करं क्षीर-ममृतं सर्वतोमुखम् । कं कबन्धं घनरसं, आपो वाः कमलं विषम् समुद्रः सागरः सिन्धु-रुदधिः सरितांपतिः । वारिराशिरकूपार, सरस्वान् मकरालयः यादःपतिर्जलनिधि-रुदन्वानब्धिरणवः । रत्नाकरोऽपारपारः, पारावारो नदीश्वरः वीचिमालिमितद्रुश्च, जलराशिरपाम्पतिः । ॥ ११० ॥ ॥ १११ ॥ ॥ ११२ ॥ ।। ११३ ॥ ॥ ११४ ॥ || ११५ ॥ ३४१ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy