SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११६॥ ॥ ११७॥ नदी तरङ्गिणी सिन्धु-स्तटिनी निम्नगा धुनी । स्रोतस्विनी शैवलिनी, स्रवन्ती हुदिनी सरित् कूलङ्कषा निर्झरिणी, कर्पूः स्रोतोवहापगा। रोधोवका जलधिगा, द्वीपवत्यब्धिवल्लभा स्वनंदी जाह्नवी गङ्गा, त्रिस्रोता: सुरदीर्घिका। मन्दाकिनी त्रिपथगा, भीष्मसूर्वियदापगा भागीरथी विष्णुपदी, पवित्रा हरशेखरा । कालिन्दी यमुना शौरी, सूर्यपुत्री यमस्वसा रेवेन्दुजा पूर्वगङ्गा, नर्मदा मेखलाद्रिजा। ॥११८॥ ॥ ११९ ॥ ....... .................. ॥ १२०॥ ॥ १२१॥ ॥ १२२ ॥ ॥ १२३॥ ऊर्मिस्तरङ्गः कल्लोलो, भङ्ग उत्कलिकावलिः । उल्लोलो लहरी वीचि-रावर्तः पयसां भ्रमः ओघः स्रोत: प्रवाहश्च, वेला स्याद् वृद्धिरम्भसः । कूलं तीरं तटं रोधः, पुलिनं सैकतं च तत् बोहित्थं वहनं पोतो, यानपात्रं वहित्रकम् । द्रोणी तु मङ्गिनी बेडा, नौका नौस्तरणी तरी उडुपं तु प्लव: कोल-स्तरण्डो भेल इत्यपि । निर्यामकः कर्णधारो, नाविक: पोतवाहक: पृथुरोमा सङ्घचारी, मत्स्यो मीनो झषोण्डजः । वैसारिणो विसारी च, शम्बरोऽनिमिषस्तिमिः पाठीनः शकली शल्की, रोहितश्च तिमिङ्गिलः । भेकमण्डुकवर्षाभू-शालूरप्लवदर्दुराः कच्छपः कमठ: कूर्मो, दौलेय: कमठी दुलिः । यादांसि जलजीवाः स्युस्ते नक्रमकरादयः ॥१२४॥ ॥ १२५ ।। || १२६ ॥ ॥ १२७॥ 3४७ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy