SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८७॥ ॥ ८८॥ ॥ ८९ ॥ ॥ ९० ॥ ।। ९१ ।। ॥ ९२ ॥ भावः शृङ्गारमाधुर्यं भावोऽवस्थाप्ररूपणम् । विलास: कामजो दोषस्तदेव ललितं मतम् उत्तमाङ्गं विना देहं कबन्धं चेति शस्यते । शिरसो वेष्टनं यद्वै तदुष्णीषं निगद्यते आहतं समदीर्घ स्यानिबिडं पीडितोन्नतम् । मण्डूको भेकसंज्ञः स्याद्वर्षाभूश्चातको मतः शिवा पिङ्गवती ज्ञेया विशालं सबलं मतम् । दुश्चर्मा शिपिविष्टः स्यात्कर्षकस्तु कृषीबलः कन्याजातश्च कानीनो पण्ड: क्लीब इति स्मृतः । उत्कृष्टः श्वसुरः स्यातां म्लिष्टमव्यक्तवाचकम् रदनो हस्तिदन्तः स्यादानं कटकसंज्ञितम् । तोदनं चाङ्कुशं विद्यादालानं हस्तिबन्धनम् घनाघन इति ख्यातः शास्त्रेष्वधिकपौरुषः । अपाचीनं मनोजं च बुद्धिर्जेया तु शेमुषी अर्कस्तु पादपे ज्ञेयो नदी स्यात्फेनवाहिनी। अश्वारोहो मरुद्यानोऽश्वानां हृदये ध्वनिः आक्रन्द इति विज्ञेयः खुराश्च शफसंज्ञिताः । आममासं भवेत्क्रव्यं पक्वं पिशितमुच्यते शुष्कं तुं विरसं ज्ञेयं मृष्टं सरसमुच्यते। शङ्खजं शुक्तिजं चैव वाराहं तिमिमौक्तिकम् वंशादाशीविषान्नागाज्जीमूताच्च तथाष्टमम् । लोकज्ञो दक्षिणो ज्ञेयो दक्षिणश्च तुः स्मृतः आकृतं तु मतं विद्यात्कण्टकं गहनं मतम् । आननं चाकुले नेत्रे चिकुरं चापि शस्यते ॥ ९३ ॥ ॥ ९४ ॥ ।। ९५ ॥ ॥ ९६ ॥ ।। ९७ ।। || ९८॥ 339 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy