SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३ ॥ ॥ ४ ॥ अमरचन्द्रकविविरचिता ॥ एकाक्षरनाममालिका ॥ विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते । अमरेण कवीन्द्रेणैकाक्षरनाममालिका अः कृष्णः आः स्वयम्भूरि काम ई: श्रीरुरीश्वरः । ऊ रक्षणमृ ऋ ज्ञेये देव-दानवमातरौ ॥ २ ॥ लुर्देवसूलाराही भवेदेर्विष्णुरैः शिवः । ओर्वेधा औरनन्तः स्यादं ब्रह्म परमः शिवः को ब्रह्मा-5ऽत्म-प्रकाशा-ऽर्क-केकि-वायु-यमा-ऽग्निषु । कं शीर्षेऽप्सु सुखे कुस्तु भूमौ शब्दे च किं पुनः स्यात् क्षेप-निन्दयोः प्रश्ने वितर्के च खमिन्द्रिये । स्वर्गे व्योम्नि नृपे शून्ये सुखे संविदि खो रवौ गस्तु गातरि गन्धर्वे गं गीते गौविनायके । स्वर्गे दिशि पशौ रश्मौ वजे भूमाविषौ गिरि ॥६॥ जलेऽक्षिण घस्तु घण्टीशे घा किङ्किण्यां वधे ध्वनौ । ङस्तु भैरव-विषयेच्छयोश्चश्चन्द्र-चौरयोः छ: सूर्ये छेदके छं तु निर्मले जस्तु जेतरि । विगते जूनभोवाचि पिशाच्यां जवनेऽपि च झो नष्टे चारुवायौ जो गायने घर्घरध्वनौ । टं पृथिव्यां करङ्के च टो ध्वनौ ठो महेश्वरे ॥९॥ शून्ये बृहद्धनौ चन्द्रमण्डले ड: शिवे ध्वनौ । जापे ढो निर्गुणे शब्दे ढक्कायां णस्तु निष्फले ॥१०॥ ज्ञाने तस्तस्कर-कोडपुच्छयोस्ता पुनः श्रियाम् । थो भीत्राणे महीधे दं पन्त्यां दा दातृ-दानयोः ॥७ ॥ ॥ ८ ॥ २७७ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy