SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६॥ छेदे बन्धे च धा गुह्यकेशे धातरि धीर्मतौ। धूर्भार-कम्प-चिन्तासु नः पुनर्बन्ध-बुद्धयोः निस्तु नेतरि नुः स्तुत्यां नौस्ताँ पस्तु पातरि । पवने जलपाने च फो झञ्झानिल-फेनयोः फूस्तु फूत्कारे निष्फलभाषणे बः प्रचेतसि । कलशे बिः खा-ऽण्डजयोर्भमुडौ भोऽलि-शुक्रयोः भा कान्तौ भूर्भुवि स्थाने भीर्भये मः शिवे विधौ । चन्द्रे शिरसि मा माने श्री-मात्रोर्वारणेऽव्ययम् मू: पुनर्बन्धने यस्तु मातरिश्वनि यं पशौ । या तु यातरि खट्वाङ्गे याने लक्ष्म्यां च रो ध्वनौ तीक्ष्णे वैश्वानरे कामे रा: स्वर्णे जलदे धने । री भ्रमे रुर्भये सूर्ये ल इन्द्रे चलनेऽपि च लूावे ली: पुनः श्लेषे वलये वो महेश्वरे । वरुणे मारुते च स्यादौपम्ये पुनरव्ययम् शं शुभे शा च सास्नायां शी शयने शुर्निशाकरे। षः श्रेष्ठे षू: पुनर्गर्भविमोक्षे सः परोक्षके सा लक्ष्म्यां हो निपाते च हस्ते दारुणि शूलिनि । क्षः क्षेत्रे रक्षसीत्युक्ता माला प्राक्सूरिसम्मता पूर्वाचार्यैस्तु ग्रथिता शोध्या सद्गुणशालिभिः । नाम्नामेकार्थ-नानार्थेकाक्षराणामियं मया ॥ १७॥ ॥ १८॥ ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ૨૮ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy