SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समाख्यापि समाज्ञावद्रुशतीवदुशत्यपि । काल्यापि कल्या संधायां समाधिरपि कथ्यते व्रीड: शूका मन्दाक्षं च हियामूहापि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामहं प्रथमिकापि च अहंपूर्विकायां केलीकिलोऽपि स्याद्विदूषके । मावन्मारिषोऽपीति शिलोञ्छो देवकाण्डग: तृतीयः काण्डः स्तनंधये स्तनपश्च क्षीरपश्चाभिधीयते । तारुण्यं स्याद्यौवनिका दशमीस्थो जरत्तरः दाने प्रादेशनमपि क्षमा स्यात् क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक् पिपासितोऽपि कथ्यते भक्षकः स्यादाशिरोऽपि मर्जितापि च मार्जिता पेयूषमपि पीयूषं कूचिकापि च कूर्चिका 1 Acharya Shri Kailassagarsuri Gyanmandir ૨૦૨ ॥ १२ ॥ कवितापि कविः स्यात्कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्च । कुटिलाशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु For Private And Personal Use Only ॥ १३ ॥ वदान्यौ पृथगित्यन्ये दानशीलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये श्रीमानपि बुधैः स्मृतः विवधिकवीवधिकावपि वैवधिके प्रतिचरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुधान्यार्जक इतीष्यते च परैः विहङ्गिकायां च विहङ्गमाप्यथोर्ध्वदेहिके । और्ध्वदैहिकमप्याहुरनृजौ शण्ठ इत्यपि मायाविमायिक धूर्ते कपटे तूपधा मता । चोरचौरोऽपि विज्ञेयः स्तेयं स्तैन्यमपीष्यते ॥ १४ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ || 8 || 114 11 ॥ ६॥ || 6 || ॥ ८ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy