SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ९ ॥ ॥१०॥ ॥११॥ ॥ १२ ॥ ॥ १३॥ ॥ १४॥ द्रप्से द्रप्स्यमपि प्रोक्तं विजिपिलं च पिच्छिले। व्योषे त्रिकटुकं जग्धौ जमनं जवनं तथा आघ्राणोऽपि भवेत्तृप्तौ शौष्कल: पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे कामुके कमनोऽपि स्यादाक्षारितोऽपि दूषिते । संशयालुः सांशयिके जागरितापि जागरी पूजितेऽपचायितोऽपि तुन्दिभोदरिकावपि । तुन्दिले न्युब्जोऽपि कुब्जे खलतोऽप्यैन्द्रलुप्तके पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी । कण्डूतिरपि खर्जूतिविस्फोटः पिटके स्मृतः कोठे मण्डलकमपि गुदकीलोऽपि वार्शसि । मेहः प्रमेहवदायुर्वेदिकोऽपि चिकित्सके आयुष्मानपि दीर्घायुः कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि पारिषद्योऽपि सभ्यवत् स्युनैमित्तिकनैमित्तमौहूर्ता गणके लिपौ। लिखितापि मषी मेला कुलिके कुलकोऽपि च अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवस्ताततुल्ये प्रभविष्णुरपि क्षमे जानिके जङ्घाकरोऽपि चानुगोऽप्यनुगामिनि । पर्येषणोपासनापि शुश्रूषायामधीयते आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रे तु संततिः । महेला योषिता च स्त्री तरुणी युवतीत्यपि स्ववासिनी चरिण्टी च चिरण्टी च चरण्ट्यपि । वधूट्यां पत्न्यां कसत्ती गेहिनी सहधर्मिणी ॥१५॥ ॥१६॥ ॥ १७॥ ॥ १८॥ ॥ १९ ॥ ॥ २० ॥ ૨૬૩ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy