SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१॥ ॥ २ ॥ ॥३॥ ॥ ४ ॥ द्वितीय काण्डः व्योमयानमपि प्रोक्तं विमानं बुधपुङ्गवैः । स्यात्समुद्रनवनीतं पेयूषमपि चामृतम् कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिवृष्णी प्रोक्ता रश्म्यभिधायकाः समुद्रनवनीतं च विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमाऽपि स्यादिल्वला इन्वका अपि अनुराधाऽप्यनूराधा गुरुः सप्तर्षिजोऽपि च । सौरिः सौरोऽपि राहुस्तु ग्रहकल्लोल इत्यपि अभ्रपिशाचोऽपि तथा नाडिका नालिकाऽपि च । रात्रौ यामवतीतुझ्यौ नि:संपातो निशीथवत् तमः स्यादन्धातमसं वर्षाः स्युर्वरिषा अपि । खेऽन्तरीक्षं सांसृष्टिकमपि तत्कालजे फले मेघमाला कालिकाऽपि वार्दलं चापि दुर्दिने । सूत्रामाऽपीन्द्रे शतारः शतधारोऽपि चाशनी आश्विनेयौ स्वर्गवैद्यो हर्यक्षोऽपि धनाधिपे । अजगवमजगावमपि शङ्करधन्वनि गौर्यां दाक्षायणीश्वयौँ नारायणे जलेशयः । कौमोदकी कौपोदकी आ ई: शब्दौ श्रियां मतौ कन्तुः कन्दर्प सिद्धार्थ: सुगते परिकीर्तितः । अङ्गे व्याख्याविवाहा(दा) भ्यां प्रज्ञप्तिरपि पञ्चमे दृष्टिपातो द्वादशाङ्गयां कल्याणेऽवन्ध्यमप्यथ । निन्दा गर्दा जुगुप्साऽथाक्षारणा रतिगालिषु ॥६॥ ॥७ ॥ ॥८ ॥ ॥ १० ॥ ૨૧ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy