SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२७ ॥ अधोऽर्थे त्वध अदन्तं हैमादर्शेषु दृश्यते । अथ सान्तमथ अथो एष्वर्थेषु त्रयोऽप्यमी कथिता: संशया-ऽऽरम्भ-साकल्येषु समुच्चये। अनन्तरार्थे च तथा प्रतिज्ञाप्रश्नयोरपि अन्वादेशेऽधिकारार्थे मङ्गले शं च सं सुखे ।। १२८ ॥ ॥ १२९ ॥ ॥ २ ॥ श्रीमज्जिनदेवमुनीश्वरविरचितः ॥ अभिधानचिन्तामणिशिलोञ्छः ॥ प्रथमकाण्डः अर्हं बीजं नमस्कृत्य गुरूणामुपदेशतः । श्रीहैमनाममालायाः शिलोञ्छ: कियते मया ॥१॥ सवीर्य इत्यपि जिने संभवः शंभवेऽपि च । श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः । मरुदेव्यपि विज्ञेया युगादिजिनमातरि चक्रेश्वर्यामप्रतिचक्राप्यजितापि कविभिरजितबला । श्यामा त्वच्युतदेव्यपि सुतारिकोक्ता सुताराऽपि ॥४॥ भद्रकृद्भद्रकरोऽपि श्रवणः श्रवणोऽपि च । भद्रं भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥५॥ प्रव्रज्याऽपि परिव्रज्या शिष्योऽन्तेषदपि स्मृतः । इति प्रथमकाण्डस्य शिलोञ्छोऽयं समर्पितः २६० For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy