SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे । हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः हा है विस्मये ही है है स्मरणे आ च आस् तथा । तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं सेमे मते गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् । अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् अव्यक्ते ईम् शीम्, मर्षे पादपूत च, सीमिति । भार्यायां क्षम् गम् ऊम्, त्रीण्यूर्यादावङ्गीकृतौ भृशे विस्तारेऽनुकरणे च प्रशंसायामुरर्युरी । उरुरी उरी चत्वारि, हिंसायां कथिता अमी Acharya Shri Kailassagarsuri Gyanmandir भ्रंशकला ध्वंसकला स्रंसकला समः कला । ससकला समकलाऽपि मसमसा च मस्मसा गुलुगुधा गुलुगुला पार्दाली च वार्दाल्यपि । विचारे आक्ली च विक्ली च तद्विड्वराऽऽकुलीकृतौ ताली विताली आताली क्रियासंपादने फली । फल्यू च साक्षादादौ स्यात् सामर्थ्योत्साहयोरमी असहने प्रसहने विसहने त्रयी त्वियम् । एदन्ताऽथ च वैरूप्येऽन्ये संतापे वधे क्रमात् प्रकम्पने विकम्पने एदन्तौ रोहशोभयोः । प्राजरुहा बीजरुहा जरणे कथिताविमौ प्राजर्या वीजर्या तुल्यौ चिता चित्ता च चेतने । इत्यूर्यादौ कतिचिदव्ययाः कुञ्संबुजः स्मृताः अस् स्पर्शे स्थाने युक्तौ विभक्तिप्रतिरूपकम् । षष्ठीतृतीयार्थे तव ते मम मे च क्रमाद् मतौ ૨૫૯ For Private And Personal Use Only ॥ ११५ ॥ ॥ ११६ ॥ ॥ ११७ ॥ ॥ ११८ ॥ ॥ ११९ ॥ ॥ १२० ॥ ॥ १२१ ॥ ॥ १२२ ॥ ॥ १२३ ॥ ॥ १२४ ॥ ॥ १२५ ॥ ॥ १२६ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy