SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३७२॥ ।। १ ॥ ॥२॥ ॥ ३॥ ॥४ ॥ शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते । वर्षाभ्व्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ।पञ्चमः काण्डः । नैरयिके नारकको नारकीयश्च नारकः । प्रेत: परेत: आजू: स्यूदन्ता रेफान्तिमाऽपि च आजूराजूरावाजूर इत्येवं रूपसङ्गतिः । निर्वतनकर्मकृतौ भद्राख्ये करणे तथा निरये दुर्गति: स्त्रीब्रोर्नरको नारकान्वितः । पातालेऽधोऽव्ययं चाधः, भुवनं विवरे सुषिः तालव्यदन्त्यः शुषिरम्, गर्ते गर्ता दरस्त्रिषु । स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभो । षष्ठ: काण्डः । लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि । जन्यु-जन्तू, उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः जनुः सान्तं षण् जननम्, जीविते जीवस्त्रिष्वचि । जीवातुरस्त्रियां प्राणाः पुंभूम्नि जीविताध्वनि आयुः सान्तं च षण् आयुरुदन्तः पुंसि चोच्यते । हृद् हृदयं चित्तं चेतो मनो मानसमित्यपि स्वान्तमास्वनिताऽऽस्वान्ते, निवृतौ सुख-सौख्यके। सर्म-सर्मे नान्ताऽदन्ते दन्ततालव्याचे मते शान्तं तालव्यदन्त्याद्यं भद्रं भन्द्रमसौख्यके। तृप्रं दृप्रं बाधा बाध आबाधा चाऽमनस्यवत् अमानस्यमामनस्यम्, चर्चा चर्ची विचारणा । स्वभावे निसर्ग-सौ, पश्चात्तापोऽनुतापवत् ॥ २ ॥ ॥ ३॥ ॥ ४ ॥ ૨૪૯ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy