SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७॥ ।। ८ ॥ ॥ १० ॥ ॥ ११ ॥ ।। १२ ॥ विप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः । वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके भागो भाग्यं भागधेयं, शुभकर्मण्यपोऽप्तसा। सान्ते षण्ढे, पापं पाप्मा किल्बिषं कलुषं समे कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा। चतुस्चातुरको द्वौ नेत्रगोचर ईरितौ चाटुकारे चक्र-गण्डावपि, स्परिश: स्पर्शवत् । शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ईषदुष्णे कवोष्णः स्यात् कदुष्णः कोष्ण इत्यपि । खरे जरठो जठर: करट: कर्कटोऽपि च कक्खड: खक्खटस्तद्वत्, कोमले मृदुलो मृदुः। सोमाल: सुकुमारश्च, मधुलो मधुराऽन्वितः गुल्ये, दन्तशठेऽम्लोऽम्ल्वः , कखाये तुबरस्तथा । तूबर: कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च त्रयोऽश्मश्रुनरे शृङ्गहीनपशावपि स्मृतः । आमोदिनि मुखशुभाद् वासनः, धवले सितः शितिः श्वेतः श्येतः श्येनः शुभिः शुभ्रश्च पाण्डरः । पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यऽमू शुक्रः शुक्लः, कपोताभे कापोत: स्यात्कपोतवत् । कपोटोऽप्यथ हाद्धेि कथितौ पीत-पीतको पीतनीले तु पालाशः पलाशो हरितो हरिः । लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः पिङ्गः कपिल: कविलः, कृष्णे तु स्याम-श्यामलौ । श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमल: ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८॥ ૨૫૦ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy