________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रामाश्रिते जटायुर्नोदन्तकः सान्तिमोऽपि च । कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता गोकिराटिका गोराटी स्यात् चर्मचटका पुनः । जतुका च जतूका च, परोष्ठ्यां वल्गुली स्मृता वल्गुलिका, कर्करयै करेटुः कर्कटुकः । करटुः कर्करेटोऽथाटिराडिश्च शरातिवत् आतिः शरारिः शलालिः कृकण - क्रकरावुभौ । कपिञ्जले, भास - भाषौ शकुम्भे, रक्तलोचने
पारापतः पारावतः पारपतः कपोतवत् । कपोटः, गुन्द्राले जीवञ्जीवः स्याद् जीवजीववत्
व्याघ्राटे तु भरद्वाजो भारद्वाजश्च तित्तिरः । तित्तिरिः खरकोणे द्वौ, मरुले कारण्ड इष्यते कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा । वेसारिणो विसारच शक्लीव शकली मता
शम्बरो दन्त्यतालव्यो वादालश्च वदालवत् । सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः । चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् शालः सालश्च, नके तु कुम्भी कुम्भीर इत्यपि । शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु तन्तुणौ तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् । कुटीरच चन्द्राश्रयराशावऽपि च, कच्छपी दुलिर्दुली दुडिर्भेके लवगः सप्लवङ्गमः । प्लवः सालूश्च सालूरो दन्त्यतालव्यपूर्वकः
Acharya Shri Kailassagarsuri Gyanmandir
૨૪૮
For Private And Personal Use Only
॥ ३६० ॥
॥ ३६१ ॥
॥ ३६२ ॥
।। ३६३ ॥
॥ ३६४ ॥
॥ ३६५ ॥
॥ ३६६ ॥
॥ ३६७ ॥
॥ ३६८ ॥
॥ ३६९ ॥
॥ ३७० ॥
॥ ३७१ ।।