SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रामाश्रिते जटायुर्नोदन्तकः सान्तिमोऽपि च । कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता गोकिराटिका गोराटी स्यात् चर्मचटका पुनः । जतुका च जतूका च, परोष्ठ्यां वल्गुली स्मृता वल्गुलिका, कर्करयै करेटुः कर्कटुकः । करटुः कर्करेटोऽथाटिराडिश्च शरातिवत् आतिः शरारिः शलालिः कृकण - क्रकरावुभौ । कपिञ्जले, भास - भाषौ शकुम्भे, रक्तलोचने पारापतः पारावतः पारपतः कपोतवत् । कपोटः, गुन्द्राले जीवञ्जीवः स्याद् जीवजीववत् व्याघ्राटे तु भरद्वाजो भारद्वाजश्च तित्तिरः । तित्तिरिः खरकोणे द्वौ, मरुले कारण्ड इष्यते कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा । वेसारिणो विसारच शक्लीव शकली मता शम्बरो दन्त्यतालव्यो वादालश्च वदालवत् । सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः । चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् शालः सालश्च, नके तु कुम्भी कुम्भीर इत्यपि । शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु तन्तुणौ तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् । कुटीरच चन्द्राश्रयराशावऽपि च, कच्छपी दुलिर्दुली दुडिर्भेके लवगः सप्लवङ्गमः । प्लवः सालूश्च सालूरो दन्त्यतालव्यपूर्वकः Acharya Shri Kailassagarsuri Gyanmandir ૨૪૮ For Private And Personal Use Only ॥ ३६० ॥ ॥ ३६१ ॥ ॥ ३६२ ॥ ।। ३६३ ॥ ॥ ३६४ ॥ ॥ ३६५ ॥ ॥ ३६६ ॥ ॥ ३६७ ॥ ॥ ३६८ ॥ ॥ ३६९ ॥ ॥ ३७० ॥ ॥ ३७१ ।।
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy