SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अइसंकिलिट्ठ-कम्माण वेयणे होइ थीणद्धी। महणिद्दा दिण-चेतिय-वावारय-साहणी पायं ।। १८ ॥ जम्मि उदेण्णे जंतू हेयाहेयं न पेच्छए तमिह दंसणावरणकम्मं । वेयणियं सायमियरं च । अट्ठावीसं-वियप्पं मोहणीयं कोह-माण-मय-लोभा चत्तारि चउवियप्पा अणाइ-भेएण सोलसओ ॥ १९॥ इत्थी-पुरिस-नपुंसग-वेयतिगं सम्म-मिच्छं मीसं च । हासो रई अरई भय-सोगा तह दुगंछा य ॥ २० ॥ नारय-तिरिय-नरामर-आऊकम्मं च चउन्विहं जेण । वेडस-ष(ख)इल्लो व्व दढं अणवरयं भमइ संसारे ॥ २१ ॥ नामं दुचत्त-भेयं गइ-जाइ-सरीर-अंगुवंगाई। बंधण-संघायण-संघयण-संठाण-नामं च ॥ २२ ॥ तह वण्ण-गंध-रस-फास-नाम अगरु-लहुयं च बोद्धव्वं ।। उवघाय-पराघायाणुपुव्वि-ऊसास-नामं च ॥२३॥ आयावुज्जोय-विहायगई य तस-थावराभिहाणं च । बायर-सुहुमं च पुणो पज्जत्तं तह य अपज्जत्तं ॥ २४॥ पत्तेयं साहारणं थिरमथिर-सुभासुभं च नायव्वं । सुभग-दूभगणामं सूसर तह दूसरं चेव ॥ २५ ॥ आइज्जमणाइज्जं जस-कित्तीणाममयस-कित्तिं च । णिम्माणनाममउलं चरिमं तित्थयरनामं च ॥ २६ ॥ गोयं च दुविहभेयं उच्चागोयं तहेव णीयं च । चरिमं पंच-पयारं समासओ तं पवक्खामि ॥ २७॥ अह दाण-लाभ-भोगोपभोग-विरियंतराइयं जाण । चित्तं पोग्गलरूवं विण्णेयं सव्वमेवेयं ॥ २८॥ = = १४५ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy