________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४॥
चंदाइच्चा य गहा नक्खत्ता तारया य पंचविहा । जोइसिया कप्पयगा कप्पातीता य उवरिल्ला
॥ १० ॥ सोहमीसाण-सणंकुमार-माहिद-बंभलोगा य । लंत-महासुक्कम्मि य सहस्सारे आणए णवमे
॥ ११ ॥ पाणय-आरण-अच्चुय-बारसमे कप्पवासिणो देव्वा(वा) । कप्पाईया दुविहा गेविज्जाणुत्तरा भणिया
॥१२॥ हिट्ठिम-पढमा हिट्ठिल-मज्झिमा हिट्ठिमोवरिल्ला य। मज्झिम-पढमा नवरं मज्झिम-मज्झिमा मज्झिमोवरिमा ॥ १३ ॥ उवरिम-पढमा उवरिम मज्झिमा उवरिमोवरिल्ला य । एए नव गेविज्जा पंचविहाणुत्तरा देवा जय-विजय-जयंत-अपराजिएसु सव्वट्ठसिद्धि-पंचमए । एतेसु (अ)णुत्तर-सुरा गय-कामा वीयराग व्व ॥ १५ ॥ एते सव्वे संसारिणो त्ति अट्टविह-कम्म-मल-मय(इ)ला। अट्ठविहं पुण कम्मं समासओ संपवक्खामि
॥१६॥ नाणावरणिज्जं दसणावरणेज्जं वेयणियं मोहणेज्जं आउयं नामं गोयं अंतरायं च । तत्थ नाणावरणिज्जं पंचविहं पण्णत्तं तं जहामइनाणावरणिज्जं, सुयनाणावरणिज्जं, ओहिनाणावरणिज्जं, मणपज्जवनाणावरणिज्जं, केवलनाणावरणिज्जं । जम्मि ओदिण्णे जंतू हेयाहेयं न जाणए वुच्छं तं खलु नाणावरणं । दसणावरणयं नवहाचक्खु-दसणावरणं, अचक्खु-दंसणावरणं, ओहिदंसणावरणं, केवलदसणावरणं, निद्दा-पणगं च त्ति । सुह-पडिबोहा निद्दा दुह-पडिबोहा य णिद्द-णिद्दा य । पयला होइ ठियस्स उ पयला-पयला य चंकमओ ॥१७॥
૧૪૪
For Private And Personal Use Only