SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्तताऽस्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा । तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा तदतद्वस्तु वागेषा तदेवेत्यनुशासति । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कुशः । आह 'च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् सामान्यवाग्विशेषे चेन्न शब्दार्था मृषा हि सा | अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः विधेयमीप्सितार्था प्रतिषेध्याविरोधि यत् । तथैवादेययत्वमिति स्याद्वादसंस्थितिः इतीयमाप्तमीमांसा विहिता हितमिच्छता । सम्य मिथ्योपदेशार्थविशेषप्रतिपत्तये जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान् विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मताम्बुनिधेर्लवान् स्वमतमतयस्तीर्थ्या नाना परे समुपासते ॥ सम्यक्त्व स्तव ॥ जह सम्मत्तसरूवं, परूवियं वीरजिणवरिंदेण । तह कित्तणेण तमहं पुणामि सम्मत्तसुद्धिका ८४ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १०८ ॥ ॥ १०९ ॥ ॥ ११० ॥ ॥ १११ ॥ ॥ ११२ ॥ ॥ ११३ ॥ ॥ ११४ ॥ ॥ ११५ ॥ ॥ १ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy