SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४०॥ ॥४१॥ वृथा तपसि सादरा नृपतिमन्त्रिपुत्रप्रियाश्चरा नगरवीथिका कलितमन्दिरा भूभुजः दूरात्प्राप्तिपरम्पराश्वजननीपित्रोः कलावर्णनं भूयान्बालदशारयो जनमन:संतोषतः पालनम् । नानाग्राहकवादवर्धितमिदं मूल्यं नृपाणां ग्रहो वाहस्याशयपौरुषाशनविधिर्वाच्यो हयाजीविभिः पृच्छामो भ्रातरो वः सकलजनमनोरञ्जनोपायमेकं ब्रूध्वं विश्वोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य । सर्वेषां भो परोक्षे वद गुणनिकरं दोषलेशेऽपि मूढो दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण अहङ्कारारिप्सोः परगुणविवक्षोश्च कलिता भिदा सिद्धि लिप्सोरुचितमुदयं कार्यमखिलम् । चिरेणैक: कार्य घटयति परं दुःखबहुलं सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् धातांतरकारि चेतसि दया नाकारि किं तद्धनं तच्चेनिर्मितमाहता न किमियं तेषां विवेको न वा। सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः प्रायः सर्वगुणोपपादनविधौ वैमुख्यमाप्तं कुतः हूतावज्ञातृशङ्को दशरथनृपतेाधलीलानुरागो बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् । कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य भूयो भूयः प्रतिज्ञास्मरणमभिभवायैव रामस्य जाने निद्रामौनपरोज्झितं न तमसा कान्तं जरायां परं नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु । ॥ ४२ ॥ ॥ ४३ ॥ || ४४।। ૪૨ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy