SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ३३ ॥ ॥ ३४॥ ॥ ३५ ॥ जीवं मुञ्चेच्छरशतहतो जीविकामीहमानः प्रायो दु:खं सहति सुखिताहेतवे सेवकोऽज्ञः हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे। लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं सेवायास्तदवेहि वारणघय द्वारे च या क्रीडति चकितहरिणयोषिल्लोलनेत्राञ्चलश्रीनवदलसमहस्ताबद्धसच्चामराग्रः । सदसि सुखकथाभिर्नीयमानं दिनानि प्रथयति खलु सेवा प्रौढिमाराधयन्ती अन्यस्याशयवोदि(धि)ता नययथास्थानोपदेशज्ञता विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः । नानादेशविनोदवेदनसुधी: कीर्तिक्रमाध्यापिका सेवा काचन देवता परधनस्याकर्षिकोपासिता निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं तोष: कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः । वात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिषु प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा त्रस्तानामुपकारिता सुबहुशो गर्वच्छिदां हंकृतः कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् । गोष्ठीशीलमहर्निशं नयविधिः प्रस्तावतो भाषणं शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः पिबन्ति जगतो मतं परिसरन्ति शत्रोहे बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः । ।। ३६ ॥ ॥ ३७॥ ॥ ३८ ॥ ४१ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy