SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२७॥ || १२८॥ ॥ १२९ ॥ ॥ १३० ॥ ।। १३१॥ ॥ १३२॥ गृहं च गृहवार्ता च, राज्यं राज्यश्रियोऽपि च । समर्प्य सकलं स्त्रीणां चेष्टन्ते दासवज्जनाः सा मित्रं सैव मन्त्री च सा बन्धुः सैव जीवितम् । सा देवः सा गुरुश्चैव सा तत्त्वं स्वामिनी च सा रात्रौ दिवा च सा, सा, सा, सर्वं सर्वत्र सैव हि। एवं स्त्र्यासक्तचित्तानां क्व धर्मकरणे रतिः स्त्रीसमुद्रेऽत्र गम्भीरे निमग्नमखिलं जगत्। उन्मज्जति महात्माऽस्माद् यदि कोऽपि कथञ्चन दूरे दूरतरे वाऽस्तु खड्गधारोपमं व्रतम् । हीनसत्त्वस्य हा चिन्ता स्वोदरस्यापि पूरणे यत् तदर्थं गृहस्थानां बहुचाटुशतानि सः । बहुधा च करोत्युच्चैः श्वेव दैन्यं प्रदर्शयन् त्वमार्या त्वं च माता मे त्वं स्वसा त्वं पितुःश्वसा इत्यादिज्ञातिसम्बन्धान् कुरुते दैन्यमाश्रितः अहं त्वदीयपुत्रोऽस्मि कवलैस्तव वर्धितः । तव भागहरश्चैव जीवकस्ते तवेहक: एवमादीनि दैन्यानि क्लीबः प्रतिजनं मुहुः । कुरुते नैकशस्तानि कः प्रकाशयितुं क्षमः आगमे योगिनां या तु सैंही वृत्तिः प्रदर्शिता । तस्यास्त्रस्यति नाम्नापि का कथाऽचरणे पुनः किन्तु सातैकलिप्सुः स वस्त्राहारादिमूर्च्छया। कुर्वाणो मन्त्रतन्त्रादि गृहव्याप्तिं च गेहिनाम् कथयंश्च निमित्ताद्यं लाभालाभं शुभाशुभम् । कोटि काकिणिमात्रेण हारयेत् स्वं व्रतं त्यजन् ॥ १३४॥ ।। १३५ ॥ ।। १३६ ॥ ॥ १३७ ।। ॥ १३८॥ ૩૧૮ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy