SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११५ ॥ ॥ ११६ ॥ ॥ ११७ ॥ ।। ११८ ॥ ॥ ११९ ।। || १२० ।। इति साम्यतनुत्राणत्रातचारित्रविग्रहः । मोहस्य ध्वजिनी धीरो विध्वंसयति लीलया त्यक्त्वा रजस्तमोभावौ सत्त्वे चित्तं स्थिरीकुरु । न हि धर्माधिकारोऽस्ति हीनसत्त्वस्य देहिनः हीनसत्त्वो यतो जन्तुर्बाधितो विषयादिभिः । बाढं पतति संसारे स्वप्रतिज्ञाविलोपनात् सावधं सकलं योगं प्रत्याख्यायान्यसाक्षिकम् । विस्मृतात्मा पुन: क्लीबः सेवते धैर्यवर्जितः तावद्गुरुवचः शास्त्रं तावत् तावच्च भावनाः । कषायविषयैर्यावद् न मनस्तरलीभवेत् कषायविषयग्रामे धावन्तमतिदुर्जयम् । यः स्वमेव जयत्येकं स वीरतिलकः कुतः धीराणामपि वैधुर्यकरै रौद्रपरीषहै: । स्पृष्टः सन् कोऽपि वीरेन्द्रः संमुखो यदि धावति उपसर्गे सुधीरत्वं सुभीरुत्वमसंयमे । लोकातिगं द्वयमिदं मुनेः स्याद् यदि कस्यचित् दुस्सहा विषयास्तावत् कषाया अतिदुस्सहाः । परीषहोपसर्गाश्चाधिकदुस्सहदुस्सहाः जगत्त्रयैकमलश्च काम: केन विजीयते। मुनिवीरं विना कञ्चिच्चित्तनिग्रहकारिणम् मुनयोऽपि यतस्तेन विवशीकृतचेतसः । घोरे भवान्धकूपेऽस्मिन्पतित्वा यान्त्यधस्तलम् तावद् धैर्य महत्त्वं च तावद् तावद् विवेकिता। कटाक्षविशिखान् यावद् न क्षिपन्ति मृगेक्षणाः ॥ १२१ ।। || १२२ ।। ।। १२३ ।। ।। १२४ ।। ॥ १२५ ।। ॥ १२६ ।। ३१७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy