________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०॥
आत्मानमात्मनैव प्रवर्तमानं निवारयेत् कुपथे। पाथोनिधिरुद्वेलः परेण किं वार्यते स्वस्मात्
॥ ३५ ॥ दानं यदि मानयुतं यद्यौचित्येन पूजितं वचनम् । यदि शौर्यं नयवर्यं त्रिजगद्वशकृत् त्रयं चैतत्
।। ३६॥ अर्थादधिनेपथ्यो महाधनी सुष्ठुवेषपरिहीनः । विबलः सबलद्वेषी महतामुपहासनिलयः स्यात् ।। ३७॥ चौर्याद्यगुणेषु सदा बद्धधनाशो गुणेषु संशयवान् । शक्तौ च निरभियोगो नेहितलक्ष्मीमवाप्नोति
॥ ३८॥ फलसमये सालस्यः कृताभियोगो विनिष्फलत्वेऽपि । नि:शङ्को रिपुसङ्गे न नरश्चिरमेधतेऽवश्यम्
॥ ३९ ॥ धूर्तेष्वधिसन्मानी निर्मायनरेष्वनादरी सततम् । स्त्रीशठवचःप्रतीतः शीघ्रविनाशं समभ्येति सेक्ष:(र्थ्य:) कुलटाकामी गणिकालुब्धोऽपि निर्धनः पुरुषः । प्रवयाविवाहकाङ्क्षी सकलजनस्योपहासाय
॥४१॥ कामिस्पर्धा(()निस्वस्तरुणीकोपाद् विवाहकर्ता यः। दोषस्फुटः प्रियास्पृक् पश्चात्तापं स समुपैति
॥ ४२ ॥ पण्याङ्गनाहिषु रिपुर्निवारितार्थप्रियो भियाऽत्यर्थम् । स्त्रीरन्ता दारिद्रये स हीयते सकलसम्पद्भिः निर्बुद्धिः सिद्ध्यर्थी कार्यस्य सुदुःखितः सुखाकाङ्क्षी । अचरकयी परस्वैर्मन्दमतीनां त्रयो गुरवः दैन्यः स्वसुतायत्ते भार्यावित्ते वनीपकसदृक्षः । दत्त्वानुग्रहणमतिस्तदपरपुरुषाधमः कोऽस्ति
॥ ४५ ॥ मतिगौरवादहंयुर्बहुगर्वी मागधोक्तिभिर्भवति । लिप्सुर्लुब्धे नृपतौ दुर्मतयस्तु त्रयः पुरुषाः
॥४३॥
।। ४४ ॥
॥ ४६॥
૧૪.
For Private And Personal Use Only