SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४०॥ आत्मानमात्मनैव प्रवर्तमानं निवारयेत् कुपथे। पाथोनिधिरुद्वेलः परेण किं वार्यते स्वस्मात् ॥ ३५ ॥ दानं यदि मानयुतं यद्यौचित्येन पूजितं वचनम् । यदि शौर्यं नयवर्यं त्रिजगद्वशकृत् त्रयं चैतत् ।। ३६॥ अर्थादधिनेपथ्यो महाधनी सुष्ठुवेषपरिहीनः । विबलः सबलद्वेषी महतामुपहासनिलयः स्यात् ।। ३७॥ चौर्याद्यगुणेषु सदा बद्धधनाशो गुणेषु संशयवान् । शक्तौ च निरभियोगो नेहितलक्ष्मीमवाप्नोति ॥ ३८॥ फलसमये सालस्यः कृताभियोगो विनिष्फलत्वेऽपि । नि:शङ्को रिपुसङ्गे न नरश्चिरमेधतेऽवश्यम् ॥ ३९ ॥ धूर्तेष्वधिसन्मानी निर्मायनरेष्वनादरी सततम् । स्त्रीशठवचःप्रतीतः शीघ्रविनाशं समभ्येति सेक्ष:(र्थ्य:) कुलटाकामी गणिकालुब्धोऽपि निर्धनः पुरुषः । प्रवयाविवाहकाङ्क्षी सकलजनस्योपहासाय ॥४१॥ कामिस्पर्धा(()निस्वस्तरुणीकोपाद् विवाहकर्ता यः। दोषस्फुटः प्रियास्पृक् पश्चात्तापं स समुपैति ॥ ४२ ॥ पण्याङ्गनाहिषु रिपुर्निवारितार्थप्रियो भियाऽत्यर्थम् । स्त्रीरन्ता दारिद्रये स हीयते सकलसम्पद्भिः निर्बुद्धिः सिद्ध्यर्थी कार्यस्य सुदुःखितः सुखाकाङ्क्षी । अचरकयी परस्वैर्मन्दमतीनां त्रयो गुरवः दैन्यः स्वसुतायत्ते भार्यावित्ते वनीपकसदृक्षः । दत्त्वानुग्रहणमतिस्तदपरपुरुषाधमः कोऽस्ति ॥ ४५ ॥ मतिगौरवादहंयुर्बहुगर्वी मागधोक्तिभिर्भवति । लिप्सुर्लुब्धे नृपतौ दुर्मतयस्तु त्रयः पुरुषाः ॥४३॥ ।। ४४ ॥ ॥ ४६॥ ૧૪. For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy