SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दैविकमानुषदोषैर्भूयः कार्यं न जायतेऽवश्यम् । शान्त्या दैविकदोषान्निवारयेन्मानुषान् स्वधिया ॥ २३॥ येषामयशो दौःस्थ्यं कार्पण्यं मूर्खताऽतिपापत्वम् । नित्यक्लिष्टसरोगा मृतोपमास्तेऽपि जीवन्तः ॥ २४ ॥ दैन्या वृत्तिरनीहितमनोरथत्वं विरुद्धकरणं च । परवशताऽसन्तुष्टिर्नरकः किमतः परं तस्य ॥ २५ ॥ सकलकुटुम्बः स्ववशः सन्तोषः स्वजनता च विद्वत्त्वम् । इष्टमनोरथलब्धिः स्वर्गे किमतःपरं रम्यम् ।। २६ ॥ दुर्मन्त्रिणि निर्भीकः कृतघ्नतस्तूपकारबुद्धिरपि । दुर्नयतो नयतेच्छुः स नेष्टसिद्धि लभेत नरः ।। २७॥ वैरमकुर्वन् बहुभिर्दद्याद् बहुसम्मते स्वयं स्वमतम् । सुमुखैर्भाव्यमवश्यं सर्वासु शुभकियासु बुधैः ॥ २८॥ मायाविनामपि नृणां निःस्पृहता खलु फलप्रदा भवति । द्रोहप्रयोजनेन च कार्योत्सुकता स्वतः सुजनैः ॥ २९ ॥ पात्रेषु न कर्तव्या मत्सरता जातुचित् कुलीनेन । स्वज्ञातिकष्टमधिकं नोपेक्ष्यं कार्यमेकत्वम् ॥ ३० ॥ मानवतामपमानस्तदोषादयशसोऽपि वृद्धि: स्यात् । नश्यन्ति ज्ञातिजना भूयः कलहादतिक्रोधात् ॥ ३१ ॥ वर्धन्तेऽधिकमधिकं कमलिन्यो ज्ञातयोऽम्बुना मिलिताः । परिपूजयेद् विशेषाद् निःस्वं साधर्मिकं मित्रम् ॥३२॥ स्वकुलानुचिताय नरो न याति कार्याय गौरवगरिष्ठः । अधमक्रयाणकक्रयविक्रयणायाप्रयोजनतः न निजाङ्गवाद्यमनिशं त्रैणच्छेद्यं मुधा क्षितौ लिखनम् । न नखैर्दशननखानां निघर्षणं कार्यमार्येण ॥ ३४ ॥ ॥३३॥ १३ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy