SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२०॥ विस्तीर्णैरूर्णनाभस्य सर्वदिग्व्यापिभिर्गुणैः । अन्तं जन्तुगणो नीतः कियत् क्षुद्रस्य सुन्दरम् भोग्यान् विशिष्यते वस्तु यत् पात्रे न्यस्तमात्मना । पय: पीयूषमब्देषु वारिधेविषमात्मनि ॥ १२ ॥ श्री-श्रीधर-विरचितम् ॥गुरुस्थापना-शतकम् ॥ नमिरसुरमउडमाणिक्कतेयविच्छुरियपयनहं सम्मं । नमिऊण वद्धमाणं वुच्छं गुरुठावणा-सयगं हीणमई अप्पसुओ अनाणसिरिसेहरो तहा धणियं । गंभीरागमसायर - पारं पावेउमसमत्थो ॥ २॥ जुग्गोहमजुग्गो वि हु जाओ गुरुसेवणाइ तं जुत्तं । जं सूरसेवणाए चंदो वि कलाणिही जाओ ||३|| गुरुआगाराओ सुत्तत्थ-रयणाणं गाहगा य तिण्णेव । रागेण य दोसेण य मज्झत्थत्तेण णेयव्वा पढमो बीओऽणरिहो तइओ सुत्तत्थरयणजुग्गु त्ति । दिटुंतो आयरिओ अंबेहि पओयणं जस्स धम्मं विणयपहाणं जे(जं?) भणियं इत्थ सत्थगारेहि। सो कायव्वो चउविहसंघो समणाइए सम्म जं विणओ तं मुखं(क्खं?) छंडिज्जा पंडिएहिं नो कह वि। जं सुयरहिओ वि नरो विणएण खवेय(इ) कम्माई जिणसासणकप्पतरुमूलं साहू सुसावया साहा। मूलम्मि गए तत्थ य अवरं साहाइयं विहलं ||८॥ ।। ४।। ॥ ७ ॥ ૧૧૮ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy