SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षुद्राणामद्भुता लक्ष्मीर्मृत्योर्लक्ष्मेति निश्चयः । पिपीलिकानामुत्थानं पक्षयोः क्षयहेतवे ।। १०८।। तृणाय मन्यते लोकैश्चिरादल्पफलः प्रभुः । फलन् वर्षशतात् तालस्तृणराजस्तदुच्यते ।। १०९ ।। तन्मिथ्या यन्मिथो वैरमेकद्रव्याभिलाषिणः(णाम्) । रसना दशनैः सार्धं सदा संयुज्य कल्पते ॥ ११० ॥ जनस्य यावती सम्पद् विपत्तिरपि तावती। दृष्टान्तः स्पष्ट एवात्र रजनीजीवितेश्वरः ॥ १११ ॥ स्वस्थास्तेजस्विनः प्रायस्तिरस्कारेऽपि दु:सहा:(हे)। रविपादाहतो हन्त ज्वलति ज्वलनोपल: ॥११२॥ दोषवान् स्तूयते यस्तु दानशक्तिर्गरीयसी। गजानां गण्यते केन तादृग् जिह्वाविपर्ययः ॥ ११३॥ शुद्धानामुदये शुद्धा वर्धन्ते जातु नेतरे। शुचौ दिनानि चीयन्ते क्षीयन्ते क्षणदाः पुनः || ११४ ॥ हेयोपादेयवैदुष्यं विमलस्यैव दृश्यते । हंसादन्यत्र नो दृष्टं क्षीर-नीरविवेचनम् ॥११५ ॥ शक्त्या युक्त्या च संरोद्धं शक्या नाऽऽकस्मिकी विपत् । कुतोऽप्यागत्य वात्याभिर्दीपो विध्यायते क्षणात् ॥११६ ॥ भद्रमाशास्महे तस्मै यः स्यान्मौनी गुणाधिकः । कः किल स्तौति काकोलं वाचालं सति कोकिले ॥ ११७ ॥ त्वमात्मानुप्रविष्टेभ्यः सद्यो दद्यात् समुन्नतिम् । दुनोत्यस्मान् लघून् कुर्वन् दर्पणोप्यर्पितात्मनः || ११८ ॥ किमप्यसाध्यं महतां सिद्धिमेति लघीयसः । प्रदीपो हेमगेहान्तः ध्वान्तं हन्ति न भानुमान् ॥ ११९ ॥ ११७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy