SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ -2749३-२२] ३. अनित्यपञ्चाशत 272 ) भ्राम्यन् कालमनन्तमत्र जनने प्रामोति जीवो न वा मानुष्यं यदि दुष्कुले तदधतः प्राप्तं पुनर्नश्यति। सजातावथ तत्र याति विलयं गर्भ ऽपि जन्मन्यपि द्राग्वाल्ये ऽपि ततोऽपि नो वृष इति प्राप्ते प्रयत्नो घरः ॥२०॥ 273) स्थिरं सदपि सर्वदा भृशमुदेत्यवस्थान्तरैः प्रतिक्षणमिदं जगजलदकूटवनश्यति । तदत्र भवमाश्रिते मृतिमुपागते वा जने प्रिये ऽपि किमहो मुदा किमु शुचा प्रबुद्धात्मनः ॥२१॥ 274) लयन्ते जलराशयः शिखरिणो देशास्तटिन्यो जनैः सा वेला तु मृतेर्नृपक्ष्मचलनस्तोकापि देवैरपि । तत्कस्मिन्नपि संस्थिते सुखकरं श्रेयो विहाय धुवं कः सर्वत्र दुरन्तदुःखजनकं शोकं विदध्यात् सुधीः ॥ २२॥ यान्ति । तथा जीवा इत्यर्थः । तत्तस्मात्कारणात् । मतिमान् ज्ञानवान् भव्यः । इति अमुना प्रकारेण । अङ्गिना जीवानाम् । अस्थैर्य विनश्वरत्वम् । अधिगम्य ज्ञात्वा । कस्मिन् इष्टे । जाते सति उत्पन्ने सति । मुदं न प्रारभते हर्ष न कुरुते । अथवा कस्मिन्निष्टे । मृते सति । शोकं न प्रारभते । प्रायः बाहुल्येन । शोकं न कुरुते ॥ १९॥ अत्र जनने संसारे । अनन्तकालं भ्राम्यन् जीवः । मानुष्यं मनुष्यपदम् । प्राप्नोति वा न प्राप्नोति । यदि चेत् । दुष्कुले निन्यकुले। तत् नरत्वं प्राप्तम् । अघतः पापतः। पुनः तन्नरत्वम् । नश्यति । अथ । सज्जाती समीचीनकुले प्राप्तेऽपि । तत्र सत्कुले । विलयं विनाशम् । याति। ततः कारणात् । वृषे धर्मे प्राप्ते सति । इति । वरः श्रेष्ठः । प्रयत्नः नो क्रियते । अपि धर्मे यत्नः क्रियते ॥ २०॥ इदं जगत् । सर्वदा काले । स्थिर शाश्वतम् । सत् सत्तारूपम् । ध्रौव्यम् । अपि । प्रतिक्षणं समय समयं प्रति । अवस्थान्तरैः पर्यायान्तरैः। भृशम् अत्यर्थम् । उदेति । पुनः नश्यति । किंवत् । जलदकूटवत् मेघपटलवत् । तत्तस्मात्कारणात् । अत्र संसारे। प्रिये इष्ठे जने। भवम् आश्रिते जन्म प्राप्ते सति । प्रबुद्धात्मनः । मुदा हर्षेण किम् । न किमपि । वा प्रिये इष्ट जने । मृति मरणम् । उपागते सति । अहो इति संबोधने । प्रबुद्धात्मनः ज्ञानयुक्तपुरुषस्य । शुचा किमु । शोकेन किम् । न किमपि ॥ २१ ॥ समद्राः । लायन्ते । शिखरिणः पर्वताः । लायन्ते । जनैः देशाः लड्यन्ते । जनैः तटिन्यः नद्यः लायन्ते । तु पुनः । जाते हैं । इसीलिये बुद्धिमान् मनुष्य उपर्युक्त प्रकारसे प्राणियोंकी अस्थिरताको जानकर प्रायः करके किसी इष्ट सम्बन्धीके जन्म लेनेपर हर्षको प्राप्त नहीं होता तथा उसके मरनेपर शोकको मी नहीं प्राप्त होता है ॥१९॥ इस जन्म-मरणरूप संसारमें अनन्त कालसे परिभ्रमण करनेवाला जीव मनुष्य पर्यायको प्राप्त करता है अथवा नहीं भी, अर्थात् उसे वह मनुष्य पर्याय बड़ी कठिनतासे प्राप्त होती है । यदि कदाचित वह मनुष्यभवको प्राप्त भी कर लेता है तो भी नीच कुलमें उत्पन्न होनेसे उसका वह मनुष्यभव पापाचरणपूर्वक ही नष्ट हो जाता है । यदि किसी प्रकारसे उत्तम कुलमें भी उत्पन्न हुआ तो भी वहां वह या तो गर्भमें ही मर जाता है या जन्म लेते समय मर जाता है, अथवा बाल्यावस्थामें भी शीघ्र मरणको प्राप्त हो जाता है । इसलिये भी धर्मकी प्राप्ति नहीं हो पाती। फिर यदि आयुष्यकी अधिकतामें वह धर्म प्राप्त हो जाता है तो उसके विषयमें उत्कृष्ट प्रयत्न करना चाहिये ॥ २० ॥ यह जगत् द्रव्यकी अपेक्षा स्थिर (ध्रुव ) होकर भी पर्यायकी अपेक्षा प्रत्येक क्षणमें मेघपटलके समान अन्यान्य अवस्थाओंसे उत्पन्न भी होता है और नष्ट भी अवश्य होता है । इस कारण यहां ज्ञानी जनको किसी प्रिय जनके उत्पन्न होनेपर हर्ष और उसके मरणको प्राप्त होनेपर शोक क्यों होना चाहिये । अर्थात् नहीं होना चाहिये ॥ २१ ॥ मनुष्य समुद्रों, पर्वतों, देशों और नदियोंको लांघ सकते हैं; किन्तु मृत्युके निश्चित समयको देव भी निमेष १० प्राम्बाल्ये। २ शशात्वा इष्टे ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy