SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पभनन्दि-पञ्चविंशतिः [269 : ३-१७269) दुःखव्यालसमाकुलं भववनं जाड्यान्धकाराश्रितं तस्मिन् दुर्गतिपल्लिपातिकुपथैर्धाम्यन्ति सर्वे ऽनिनः। तन्मध्ये गुरुवाक्प्रदीपममलं शानप्रभाभासुरं प्राप्यालोक्य च सत्पथं सुखपदं याति प्रबुद्धो ध्रुवम् ॥ १७ ॥ 270) यैव स्वकर्मकृतकालकलात्र जन्तुस्तत्रैव याति मरणं न पुरो न पश्चात् । मूढास्तथापि हि मृते स्वजने विधाय शोकं परं प्रचुरदुःखभुजो भवन्ति ॥ १८ ॥ 271) वृक्षादृक्षमिवाण्डजा मधुलिहः पुष्पाञ्च पुष्पं यथा जीवा यान्ति भवाद्भवान्तरमिहाश्रान्तं तथा संसृतौ । तजाते ऽथ मृते ऽथ वा न हि मुदं शोकं न कस्मिन्नपि प्रायः प्रारभते ऽधिगम्य मतिमानस्थैर्यमित्यङ्गिनाम् ॥ १९॥ आश्रयन्ति । खलु निश्चितम् । विदुषा पण्डितेन । कस्य कृते कारणाय शोच्यते । अपि तु न शोच्यते ॥ १६ ॥ भववनं संसारवनम् । दुःखव्याला हस्तिनः तैः समाकुलं भरितम् । पुनः किंलक्षणं भववनम् । जाड्यान्धकार-मूर्खतान्धकार-आश्रितम् । तस्मिन्भववने संसारवने। दुर्गतिपल्लिपातिकुपथैः दुर्गतिभिल्लवसतिकागमनशीलकुमार्गः । सर्वे अगिनः जीवाः । भ्राम्यन्ति । तन्मध्ये संसारवनमध्ये । गुरुवाक् गुरुवचनेप्रदीपं प्राप्य । च पुनः । सत्पथम् । आलोक्य दृष्ट्वा । प्रबुद्धः ज्ञानवान् । सुखपदं मोक्षपदम् । याति गच्छति । किंलक्षणं गुरुवचनम्। अमलं निर्मलम् । ज्ञानप्रभाभासुरं प्रकाशमानम् ॥ १७॥ अत्र संसारे । या वकर्मकृतकालकला स्वकर्मोपार्जितकालकला मरणवेला । अस्ति । तत्रैव वेलायाम् । जन्तुः जीवः। मरणं याति गच्छति । न पुरो न अग्रे । न पश्चात् । हि यतः । मूढाः जनाः । तथापि स्वजने इष्टे । मृते सति । परं केवलम् । शोकं विधाय कृत्वा । प्रचुरदुःखभोक्तारः भवन्ति ॥१८॥ इह संसारे। जीवाः यथा । अश्रान्तं निरन्तरम् । भवात् भवान्तर यान्ति। पर्यायात् पर्यायान्तरं गच्छन्ति । तत्र दृष्टान्तमाह। यथा अण्डजाः पक्षिणः । वृक्षादृक्षं यान्ति । यथा मधुलिहः मृङ्गाः । पुष्पात् अन्यत्पुष्पं विद्वान् मनुष्य इसके लिये कुछ भी शोक नहीं करता ॥१६॥ जो संसाररूपी वन दुःखोंरूप सोसे व्याप्त एवं अज्ञानरूपी अन्धकारसे परिपूर्ण है उसमें सब प्राणी दुर्गतिरूप भीलोंकी वस्तीकी ओर जानेवाले खोटे मार्गोसे परिभ्रमण करते हैं । उस (संसार-वन) के बीचमें विवेकी पुरुष ज्ञानरूपी ज्योतिसे देदीप्यमान निर्मल गुरुके वचन (उपदेश) रूप दीपकको पाकर और उससे समीचीन मार्गको देखकर निश्चयसे सुखके स्थानभूत मोक्षको प्राप्त कर लेता है ॥ विशेषार्थ-जिस प्रकार कोई पथिक सॉसे भरे हुए अन्धकारयुक्त वनमें भूलकर खोटे मार्गसे भीलोंकी वस्तीमें जा पहुंचता है और कष्ट सहता है। यदि उसे उक्त वनमें किसी प्रकारसे दीपक प्राप्त हो जाता है तो वह उसके सहारेसे योग्य मार्गको खोजकर उसके द्वारा अभीष्ट स्थानमें पहुंच जाता है । ठीक उसी प्रकारसे यह संसारी प्राणी भी दुःखोंसे परिपूर्ण इस अज्ञानमय संसारमें मिथ्यादर्शनादिके वशीभूत होकर नरकादि दुर्गतियोंमें पहुंचता है और वहां अनेक प्रकारके कष्टोंको सहता है । उसे जब निर्मल सद्गुरुका उपदेश प्राप्त होता है तब वह उससे प्रबुद्ध होकर मोक्षमार्गका आश्रय लेता है और उसके द्वारा मुक्तिपुरीमें जा पहुंचता है ॥ १७ ॥ इस संसारमें अपने कर्मके द्वारा जो मरणका समय नियमित किया गया है उसी समयमें ही प्राणी मरणको प्राप्त होता है, वह उससे न तो पहिले मरता है और न पीछे भी । फिर भी मूर्खजन अपने किसी सम्बन्धीके मरणको प्राप्त होनेपर अतिशय शोक करके बहुत दुःखके भोगनेवाले होते हैं ॥ १८ ॥ जिस प्रकार पक्षी एक वृक्षसे दूसरे वृक्षके ऊपर तथा भ्रमर एक पुष्पसे दूसरे पुष्पके ऊपर जाते हैं उसी प्रकारसे यहां संसारमें जीव निरन्तर एक पर्यायसे दूसरी पर्यायमें १क भववने दुर्गति। २क गुरुवचनं। ३क तथा ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy