SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ३. अनित्यपञ्चाशत् ९७ 265 ) जातो जनो नियत एव दिने च मृत्योः प्राप्ते पुनस्त्रिभुवने ऽपि न रक्षको ऽस्ति । तद्यो मृते सति निजे ऽपि शुचं करोति पूत्कृत्य रोदिति घने विजने स मूढः ॥ १३ ॥ 266 ) इष्टक्षयो यदिह ते यदनिष्टयोगः पापेन तद्भवति जीव पुराकृतेन । शोकं करोषि किमु तस्य कुरु प्रणाशं पापस्य तौ न भवतः पुरतो ऽपि येन ॥ १४ ॥ 267 ) नष्टे वस्तुनि शोभने ऽपि हि तदा शोकः समारभ्यते तल्लाभोऽथ यशोऽथ सौख्यमथ वा धर्मो ऽथ वा स्याद्यदि । यद्येको ऽपि न जायते कथमपि स्फारैः प्रयत्नैरपि प्रायस्तत्र सुधीर्मुधा भवति कः शोकोग्ररक्षोवशः ॥ १५ ॥ -268 : ३-१६ ] 268) एकद्रुमे निशि वसन्ति यथा शकुन्ताः प्रातः प्रयान्ति सहसा सकलासु दिक्षु । स्थित्वा कुले त तथान्यकुलानि मृत्वा लोकाः श्रयन्ति विदुषा खलु शोच्यते कः ॥ १६ ॥ शोकं किं कुरुषे । तत्किंचित्स्वकार्यं कुरु । येन कार्येण । नित्यपरमानन्द - आस्पदं स्थानं गच्छसि ॥ १२ ॥ जातः उत्पन्नः । जनः नरः । च पुनः । मृत्योः दिने प्राप्ते सति । म्रियते । एव निश्चयेन । पुनः त्रिभुवने कोऽपि रक्षकः न अस्ति । तत्तस्मात्कारणात् यः जनः । निजेऽपि इष्टे मृते सति । शुचं करोति शोकं करोति । स मूढः । विजने जनरहिते । वने पूत्कृत्य रोदिति ॥ १३ ॥ भो जीव । इह संसारे । यत् अनिष्टयोगः अनिष्टसंग ः । यत् इष्टक्षयः इष्टविनाशः । तत्पापेन भवति पुराकृतेन पापेन भवति । भो जीव । शोकं किमु करोषि । तस्य पापस्य प्रणाशं कुरु । येन पापप्रणाशेन । पुरतः अप्रतः । तौ द्वौ मनिष्टसंयोग - इष्टवियोगौ । न भवतः ॥ १४ ॥ हि यतः । शोभने अपि वस्तुनि नष्टे सति तदा शोकः समारभ्यते । यदि चेत् । तल्लाभः तस्य वस्तुनः लाभः भवेत् । अथ यशः भवेत् । अथवा सौख्यं भवेत् । अथवा धर्मः भवेत् । यदि तत्र चतुर्णा मध्ये एकः अपि कथमपि । स्फारैः विस्तीर्णैः । प्रयत्नैः कृत्वा । प्रायः बाहुल्येन । न जायते एकः अपि न उत्पद्यते । तदा कः सुधीः ज्ञानवान् । मुधा शोकराक्षसवशः भवति । अपि तु न भवति ॥ १५ ॥ यथा शकुन्ताः पक्षिणः । निशि रात्रौ । एकद्रुमे वसन्ति । प्रातः सुप्रभाते । सहसा सकलासु दिक्षु । प्रयान्ति गच्छन्ति । बत इति खेदे । तथा लोकाः । अन्यकुले स्थित्वा । मृत्वा अन्यकुलानि 1 जो जन उत्पन्न हुआ है वह मृत्युके दिनके प्राप्त होनेपर मरता ही है, उस समय उसकी रक्षा करनेवाला तीनों लोकोंमें कोई भी नहीं है । इस कारण जो अपने किसी इष्ट जनके मरणको प्राप्त होनेपर शोक करता है वह मूर्ख निर्जन वनमें चिल्ला करके रोता है । अभिप्राय यह है कि जिस प्रकार जनशून्य वनमें रुदन करनेवालेके रोनेसे कुछ भी प्रयोजन सिद्ध नहीं होता है उसी प्रकार किसी इष्ट जनके मरणको प्राप्त होनेपर उसके लिये शोक करनेवाले के भी कुछ प्रयोजन सिद्ध नहीं होता, बल्कि उससे दुःखदायक नवीन कर्मोंका ही बन्ध होता है ॥ १३॥ हे जीव ! यहां जो तेरे लिये इष्टका वियोग और अनिष्टका संयोग होता है वह तेरे पूर्वकृत पापके उदयसे होता है । इसलिये तू शोक क्यों करता है ? उस पापके ही नाश करनेका प्रयत्न कर जिससे कि आगे भी वे दोनों (इष्टवियोग और अनिष्टसंयोग ) न हो सकें || १४ || मनोहर वस्तुके नष्ट हो जानेपर यदि शोक करनेसे उसका लाभ होता हो, कीर्ति होती हो, सुख होता हो, अथवा धर्म होता हो; तब तो शोकका प्रारम्भ करना ठीक है । परन्तु जब अनेक प्रयत्नों के द्वारा भी उन चारोंमेंसे प्रायः कोई एक भी नहीं उत्पन्न होता है तब भला कौन-सा बुद्धिमान् मनुष्य व्यर्थमें उस शोकरूपी महाराक्षसके अधीन होगा ? अर्थात् कोई नहीं ॥ १५ ॥ जिस प्रकार पक्षी रात्रिमें किसी एक वृक्षके ऊपर निवास करते है और फिर सबेरा हो जानेपर वे सहसा सब दिशाओंमें चले जाते हैं खेद है कि उसी प्रकार मनुष्य भी किसी एक कुलमें स्थित रहकर पश्चात् मृत्युको प्राप्त होते हुए अन्य कुलोंका आश्रय करते हैं । इसीलिये १ श स्थित्वा अन्यकुलानि । पद्मनं० १३
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy