SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 12:१-९२) १. धर्मोपदेशामृतम् 179) जायन्ते जिनचक्रवर्तिवलभूदोगीन्द्रकृष्णादयो धर्मादेव दिगङ्गनाङ्गविलसच्छश्वद्यशश्चन्दनाः। तद्धीना नरकादियोनिषु नरा दुःखं सहन्ते ध्रुवं पापेनेति विजानता किमिति नो धर्मः सता सेव्यते ॥ १७ ॥ 180) स स्वर्गः सुखरामणीयकपदं ते ते प्रदेशाः पराः सारा सा च विमानराजिरतुलप्रेङ्गुत्पताकापटो। ते देवाश्च पदातयः परिलसत्तन्नन्दनं ताः स्त्रियः शक्रत्वं तदनिन्द्यमेतदखिलं धर्मस्य विस्फूर्जितम् ॥ १८० ॥ 181) यत्षट्खण्डमही नवोरुनिधयो द्विःसप्तरत्नानि यत् तुङ्गा यद्विरदा रथाश्च चतुराशीतिश्च लक्षाणि यत् । यश्चाष्टादशकोटयश्च तुरगा योषित्सहस्राणि यत् षड्युक्ता नवतिर्यदेकविभुता तद्धाम धर्मप्रभोः ॥ १८१ ॥ 182) धर्मो रक्षति रक्षितो ननु हतो हन्ति ध्रुवं देहिनां हन्तव्यो न ततः स एव शरणं संसारिणां सर्वथा। अक्षयं शाश्वतम् ॥ १८ ॥ अत्र संसारे। धर्मादेव जिनचक्रवर्तिबलभद्रभोगीन्द्र-धरणेन्द्रकृष्णादयः। जायन्ते उत्पद्यन्ते । किलक्षणाः जिनचक्रवर्तिबलभद्रादयः। दिगङ्गनाङ्गविलसच्छश्वद्यशश्चन्दनाः। पुनः तद्धीना नराः तेन धर्मेण हीनाः रहिताः नराः। पापेन ध्रुवं नरकादिषु योनिषु । दुःख सहन्ते दुःखं प्राप्नुवन्ति । इति विजानता सता सत्पुरुषेण । इति हेतोः । धर्मः किं न सेव्यते ॥ १७९ ॥ एतत् । अखिलं समस्तम् । धर्मस्य । विस्फूर्जितं माहात्म्यम् । तदेव दर्शयति । स स्वर्गः । किंलक्षणः खर्गः। सुखरामणीयकपदम् । ते ते प्रदेशाः। पराः उत्कृष्टाः सन्ति । च पुनः। सा विमानराजिः। सारा समीचीना वर्तते । किलक्षणा विमानराजिः। अतुलप्रेकुत्पताकापटा। ते देवाः ते अश्वरूपा देवाः। ते पदातयः । तत् परिलसन्नन्दनं वनम् । ताः सुरागनाः स्त्रियः। तत् अनिन्द्यं शकत्वम् इन्द्रपदम् । एतत् अखिलं धर्मस्य माहात्म्यं विद्धि ॥ १८॥ भो भव्याः । तत् धर्मप्रभोः धर्मराज्ञः (१)। धाम तेजः । तत्किम । यत् षट्खण्डमहीराज्यम् । यत् नव-उरु-गरिष्ठनिधयः । यत् द्विःसप्तरत्नानि । स्त तुझा द्विरदा हस्तिनः । च पुनः । रथाः चतुरशीतिलक्षाणि । च पुनः । यत् अष्टादशकोटयः तुरगाः । यत् षड्युक्ता नवतिः बोषित्सहस्राणि । यत् भूमण्डले । एकविभुता एकच्छत्रराज्यम् । तद्धर्ममहात्म्यम् ॥ १८१॥ ननु इति वितर्के । धर्मः और राजपदके सुखको भोगते हुए अन्तमें मोक्षपदको भी पालेते हैं ॥ १७८ ॥ जिनका यशरूपी चन्दन सदा दिशाओंरूप स्त्रियोंके शरीरमें सुशोभित होता है अर्थात् जिनकी कीर्ति समस्त दिशाओंमें फैली हुई है ऐसे तीर्थकर, चक्रवर्ती, बलदेव, नागेन्द्र और कृष्ण (नारायण) आदि पद धर्मसे ही प्राप्त होते हैं। धर्मसे रहित मनुष्य निश्चयतः पापके प्रभावसे नरकादिक दुर्गतियोंमें दुखको सहते हैं । इस बातको जानता हुआ सज्जन पुरुष धर्मकी आराधना क्यों नहीं करता ? ॥ १७९ ॥ सुखके द्वारा रमणीयताको प्राप्त हुआ वह स्वर्ग पद, वे वे उत्कृष्ट स्थान, फहराते हुए अनुपम ध्वजवस्त्रोंसे सुशोभित वह श्रेष्ठ विमानपंक्ति, वे देव, वे पादचारी सैनिक, शोभायमान वह नन्दन कानन, वे स्त्रियां, तथा वह अनिन्ध इन्द्र पद; यह सब धर्मके प्रकाशमें प्राप्त होता है ॥ १८० ॥ छह खण्ड ( पूरा भरत, ऐरावत या कच्छा आदि क्षेत्र ) रूप पृथिवीका उपभोग; महान् नौ निधियां, दो वार सात (७४२) अर्थात् चौहद रत्न, उन्नत चौरासी लाख हाथी और उतने ही रथ, अठारह करोड़ घोड़े, छह युक्त नब्बै अर्थात् छयानबै हजार स्त्रियां, तथा एक छत्र राज्य; बह जो चक्रवर्तित्वकी सम्पत्ति प्राप्त होती है वह सब धर्मप्रभुके ही प्रतापसे प्राप्त होती है ॥ १८१ ॥ यदि धर्मकी रक्षा की जाती है तो वह भी धर्मात्मा प्राणीकी नरकादिसे रक्षा करता है । इसके विपरीत यदि १ कपटः। २ क मतोऽग्रे 'अपि तु सेव्यते' इत्यधिकः पाठः। ३ क खत्पताका पटाः ते, श खत्पताका पदातयः ते । समरूपदेवाः।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy