SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पअनन्दि-पञ्चविंशतिः [116:१-१७६. 176) रतिजलरममाणो मृत्युकैवर्तहस्तप्रसृतघनजरोरुप्रोल्लसज्जालमध्ये । निकटमपि न पश्यत्यापदां चक्रमुग्रं भवसरसि वराको लोकमीनौघ एषः ॥ १७६॥ 177) शुद्धतेस्तृडपीह शीतलजलाद्भूतादिका मन्त्रतः सामादेरहितो गदागदगणः शान्ति नृभिर्नीयते । नो मृत्युस्तु सुरैरपीति हि मृते मित्रे ऽपि पुत्रे ऽपि वा शोको न क्रियते बुधैः परमहो धर्मस्ततस्तजयः ॥ १७७ ॥ 178 ) त्यक्त्वा दूरं विधुरपयसो दुर्गतिक्लिष्टकृच्छ्रान् लब्ध्वानन्दं सुचिरममरश्रीसरस्यां रमन्ते । एत्यैतस्या नृपपदसरस्वक्षयं धर्मपक्षा यान्त्येतस्मादपि शिवपदं मानसं भव्यहंसाः॥ १७८ ॥ तद्रोधकः तस्य यमस्य रोधकः निषेधकारी मोक्षस्थानकः । मृग्यते विचार्यते ॥ १७५ ॥ एषः वराकः । लोकमीनौघः लोकमीनसमूहः । भवसरसि संसारसरोवरे। रतिजले । रममाणः क्रीडमाणः । उप्रम् आपदा चक्र निकटम् अपि न पश्यति । किंलक्षणे भवसरसि । मृत्युकैवर्तहस्तेन यमधीवरहस्तेन प्रसृतं प्रसारितं घन-निबिड -जरा-उरु-प्रोल्लसज्जालमध्ये यस्य स तस्मिन् ॥ १७६॥ इह संसारे । नृभिः मनुष्यैः कृत्वा। क्षुधा । भुक्तभॊजनात् । शान्ति नीयते। नृभिस्तृट् तृषा अपि शीतलजलात् शान्ति नीयते। मृभिर्भूतादिका मत्रतः शान्ति नीयन्ते। नृभिरहितः शत्रुः सामादेः कोमलवचनात् शान्ति नीयते । नृभिः गदगणः रोगसमूहः । गदगणात् औषधसमूहात् । शान्ति नीयते । तु पुनः । मृत्युः । सुरैः अपि देवैः अपि । शान्ति नो नीयते । हि यतः । इवि हेतोः। मित्रे वा पुत्रे मृते सति बुधैः शोको न क्रियते। अहो इति संबोधने । परं धर्मः क्रियते। ततः तजयः धर्मः मृत्युविनाशकारी ।। १७७ ॥ भव्यहंसाः । दुर्गतिक्लिष्टकृच्छ्रान् दुर्गतिक्लेशदुःखशालिक्षेत्रविशेषान् । दूर त्यक्त्वा । अमरश्रीः देवश्रीः । सरस्यो स्वर्गीसरोवरे। लब्ध्वानन्दम् । सुचिरं चिरकालम् । रमन्ते क्रीडन्ति। किंलक्षणान् क्षेत्रान् । विधुरपयसः विधुरं कष्ट तदेव पयः पानीयं यत्र तान् । धर्मपक्षाः भव्यहंसाः । एतस्याः देवश्रीसरस्याः सकाशात् । एत्य आगत्य । नृपपदसरसि राजपदसरोवरे रमन्ते । पुनः भव्यहंसाः। एतस्मात् नृपपदसरोवरात् । शिवपदं मानससरोवरम् । यान्ति। किंलक्षणं शिवपदम् । प्रकारसे विचार करके विद्वान् पुरुष उक्त यमराजका निग्रह करनेवाले तप आदिकी खोज करता है ।।१७५॥ जिसके मध्यमें मृत्युरूपी मल्लाहने अपने हाथोंसे सघन जरारूपी विस्तृत जालको फैला दिया है ऐसे संसाररूपी सरोवरके भीतर रागरूपी जलमें रमण करनेवाला यह वेचारा जनरूपी मीनोंका समुदाय समीपमें आई हुई महान् आपत्तियोंके समूहको नहीं देखता है ॥ १७६ ॥ संसारमें मनुष्य भोजनसे क्षुधाको, शीतल जलसे प्यासको, मंत्रसे भूत-पिशाचादिको, साम दान दण्ड व मेदसे शत्रुको, तथा औषधसे रोगसमूहको शान्त किया करते हैं । परन्तु मृत्युको देव भी शान्त नहीं कर पाते । इस प्रकार विचार करके विद्वज्जन मित्र अथवा पुत्रके भी मरनेपर शोक नहीं करते, किन्तु एक मात्र धर्मका ही आचरण करते हैं और उसीसे वे मृत्युके ऊपर विजय प्राप्त करते हैं ॥ १७७ ॥ धर्मरूपी पंखोंको धारण करनेवाले भव्य जीवरूप हंस नरकादिक दुर्गतियोंके क्लेशयुक्त दुःखोंरूप जलहीन जलाशयोंको दूरसे ही छोड़कर आनन्दपूर्वक देवोंकी लक्ष्मीरूप सरोवरमें चिर काल तक रमण करते हैं। वहांसे आ करके वे राज्यपदरूप सरोवरमें रमण करते हैं । अन्तमें वे वहांसे भी निकल करके अविनश्वर मोक्षपदरूपी मानस सरोवरको प्राप्त करते हैं ॥ विशेषार्थ- जिस प्रकार उत्तम पुष्ट पंखोंसे संयुक्त हंस पक्षी जलसे रिक्त हुए जलाशयोंको छोड़कर किसी अन्य सरोवरमें चले जाते हैं और फिर अन्तमें उसको भी छोड़कर मानस सरोवरमें जा पहुंचते हैं उसी प्रकार धर्मात्मा भव्य जीव उस धर्मके प्रभावसे नरकादिक दुर्गतियोंके कष्टसे बचकर क्रमशः देवपद
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy