SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पचनन्दि-पञ्चविंशतिः धर्मः प्रापयतीह तत्पदमपि ध्यायन्ति यद्योगिनो नो धर्मात्सुहृदस्ति नैव च सुखी नो पण्डितो धार्मिकात् ॥ १८२ ॥ 183) नानायोनिजलौघलङ्घित्तदिशि क्लेशोर्मिजालाकुले प्रोद्भूताद्भुतभूरिकर्ममकर प्रासीकृतप्राणिनि । दुः पर्यन्तगभीरभीषणतरे जन्माम्बुधौ मज्जतां नो धर्मादपरो ऽस्ति तारक इहाश्रान्तं यतध्वं बुधाः ॥ १८३ ॥ 184 ) जन्मोच्चैः कुल एव संपदधिके लावण्यवारांनिधिनीरोगं वपुरादिरायुरखिलं धर्मावं जायते । नीरथवा जगत्सु न सुखं तत्ते न शुभ्रा गुणाः यैरुत्कण्ठितमान सैरिव नरो नाश्रीयते धार्मिकः ॥ १८४ ॥ [18211-444 रक्षितः । श्रुवं देहिनां जीवानां रक्षति । धर्मः हतो जीवानां हन्ति । ततः कारणात् । धर्मः हन्तव्यः न । स एव धर्मः संसारिणां जीवानाम् । सर्वथा शरणम् । इह जगति संसारे । धर्मः तत्पदं प्रापयति अपि । यत्पदम् । योगिनो ध्यायन्ति । मोक्षपदं प्रापयति । धर्मात्सुहृत् मित्रम् अपरः न । च पुनः । धार्मिकात् पुरुषात् अपरः सुखी न । सधर्मी (?) पुरुषात् अपरः पण्डितः न । सर्वथा धर्मः शरणं जीवानाम् ॥ १८२ ॥ जन्माम्बुधौ संसारसमुद्रे । मज्जतां बुडताम् । प्राणिनां जीवानाम् । धर्मात् अपरः तारकः न अस्ति । किंलक्षणे संसारसमुद्रे । नानायोनिजलौघलङ्घितदिशि । पुनः किंलक्षणे संसारसमुद्रे । क्लेशोमिंजालाकुले । पुनः किंलक्षणे संसारसमुद्रे । प्रोद्भूत उत्पन्न अद्भुत भूरि-बहुल-कर्म मकर - मत्स्यैः प्रासीकृताः प्राणिनः यत्र स तस्मिन् । पुनः किंलक्षणे संसारसमुद्रे । दुःपर्यन्तगभीरभीषणतरे । भो बुधाः भोः भव्याः । इह धर्मे अभ्रान्तं निरन्तरम् । यतध्वं यत्नं कुरुध्वम् ॥ १८३ ॥ भो भव्याः श्रूयताम् । धर्मात् घ्रुवम् उच्चैः कुले जन्म । एव निश्चयेन । संजायते । किंलक्षणे कुले । सम्पदधिके लक्ष्मीयुक्ते । 'धर्मात् । लावण्यवारांनिधिः लावण्यसमुद्रनिधिः (?) । वपुः शरीरम् । नीरोगं जायते । धर्मात् अखिलं पूर्णम् । आयुः संजायते । अथवा जगत्सु सा श्रीः न जगत्सु तत्सुखं न जगत्सु ते शुभ्रा गुणाः न । यैः पूर्वोकैः सुखगुणैः धार्मिकः पुमान् नरः । न आश्रीयते । किंलक्षणैः गुणैः । धार्मिकं पुरुषं प्रति उत्कण्ठितमानसैरिव ॥ १८४ ॥ उस धर्मका घात किया जाता है तो वह भी निश्चयसे प्राणियोंका घात करता है अर्थात् उन्हें नरकादिक योनियोंमें पहुंचाता है । इसलिये धर्मका घात नहीं करना चाहिये, क्योंकि, संसारी प्राणियोंकी सब प्रकारसे रक्षा करनेवाला वही है । धर्म यहां उस ( मोक्ष ) पदको भी प्राप्त कराता है जिसका कि ध्यान योगी जन किया करते हैं । धर्मको छोड़कर दूसरा कोई मित्र ( हितैषी ) नहीं है तथा धार्मिक पुरुषकी अपेक्षा दूसरा कोई न तो सुखी हो सकता है और न पण्डित भी ॥ १८२ ॥ जिसने अनेक योनिरूप जलके समूहसे दिशाओंका अतिक्रमण कर दिया है, जो क्लेशरूपी लहरोंके समूहसे व्याप्त हो रहा है, जहांपर प्राणी प्रगट हुए आश्चर्यजनक बहुत-से कर्मरूपी मगरोंके ग्रास बनते हैं, जिसका पार बहुत कठिनतासे प्राप्त किया जा सकता है, तथा जो गम्भीर एवं अतिशय भयानक है; ऐसे जन्मरूपी समुद्रमें डूबते हुए प्राणियोंका उद्धार करनेवाला धर्मको छोड़कर और कोई दूसरा नहीं है । इसलिये हे विद्वज्जन ! आप निरन्तर धर्म के विषयमें प्रयन करें ॥ १८३ ॥ निश्चयतः धर्मके प्रभाव अधिक सम्पत्तिशाली उच्च कुलमें ही जन्म होता है, सौन्दर्यरूपी समुद्र प्राप्त होता है, नीरोग शरीर आदि प्राप्त होते हैं तथा आयु परिपूर्ण होती है अर्थात् अकालमरण नहीं होता । अथवा संसारमें ऐसी कोई लक्ष्मी नहीं है, ऐसा कोई सुख नहीं है, और ऐसे कोई निर्मल गुण नहीं हैं; जो कि उत्कण्ठितमन होकर धार्मिक पुरुषका आश्रय न लेते हों । अभिप्राय यह कि उपर्युक्त समस्त सुखकी सामग्री चूंकि एक मात्र धर्मसे ही प्राप्त होती है अत एव विवेकी जनको सदा ही उस धर्मका आचरण 1 १ श मत्स्यैकग्रासीताः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy