SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १. धर्मोपदेशामृतम् 173) रायते परिदृढो ऽपि दृढोऽपि मृत्युमभ्येसि दैववशतः क्षणतो ऽत्र लोके । तत्कः करोति मदमम्बुजपत्रवारिबिन्दूपमैर्धनकलेवरजीविताद्यैः ॥ १७३ ॥ 174) प्रातर्दर्भदलानकोटिघटितावश्यायविन्दुत्कर प्रायाः प्राणधनाङ्गजप्रणयिनीमित्रादयो देहिनाम् । अक्षाणां सुखमेतदुप्रविषवद्धर्म विहाय स्फुटं सर्व भङ्गुरमत्र दुःखदमहो मोहः करोत्यन्यथा ॥ १७४ ॥ 175) तावद्वल्गति वैरिणां प्रति चमूस्तावत्परं पौरुषं तीक्ष्णस्तावदसिर्भुजौ दृढतरौ तावञ्च कोपोद्गमः । भूपस्थापि यमो न यावददयः क्षुत्पीडितः सन्मुखं धावत्यन्तरिदं विचिन्त्य विदुषा तद्रोधको मृग्यते ॥ १७५ ॥ हे तृष्णे। एतत्केशग्रहणापमानम् । त्वं मर्षसि सहसे । च पुनः । मम त्वं अद्यापि । स्नेहला स्नेहकारिणी असि । एतच्चित्रम् आश्चर्यम् ॥ १७२ ॥ अत्र लोके संसारे। परिदृढोऽपि राजा अपि । रङ्कायते । दृढोऽपि कठिनोऽपि । दैववशतः कर्मयोगात् । क्षणतः । मृत्युम् अभ्येति मरण याति । तत्तस्मात्कारणात् । अम्बुजपत्रवारिबिन्दूपमैः कमलपत्रोपरिजलबिन्दुसमानैः । धनकलेवर-शरीरजीवितायैः कृत्वा । मदं गर्वम् । कः करोति । भव्यः गर्व न करोति ॥ १७३ ॥ देहिनां प्राणिनाम् । प्राणधनाङगजपत्रप्रणयिनीस्त्रीमित्रादयः प्रातःकालीनदर्भअग्रकोटिस्थित-अवश्यायबिन्दु-उत्करसमूहसदृशाः सन्ति । एतत् अक्षाणां सुखम् उपविषवत् जानीहि । अत्र संसारे । स्फुटं प्रकटम् । धर्म विहाय सर्वम् । भङ्गुरं विनश्वरम् । विद्धि । पुनः सर्व दुःखदं विद्धि । अहो मोहः अन्यथा करोति ॥ १७४ ॥ यावत् । अदयः क्षुत्पीडितः सन् यौः सन्मुखं न धावति । तावद्भपस्य राज्ञः । चमूः सेना । वैरिणां प्रति वल्गति । भूपस्य अपि परं पौरुषं तावत् । भूपस्य असिः तीक्ष्णः तावत् । भूपस्य दृढतरौ भुजौ तावत् । द्रमः क्रोधोत्पत्तिः तावत् । यावत् यमः सन्मुखं न धावति । अन्तःकरणे इदं विचिन्त्य । विदुषा भव्यजीवेन । यह है कि वृद्धावस्थाके प्राप्त होनेपर पुरुषका शरीर शिथिल हो जाता है व स्मृति भी क्षीण हो जाती है। फिर भी वह विषयतृष्णाको छोड़ कर आत्महितमें प्रवृत्त नहीं होता, यह कितने खेदकी बात है ॥ १७२ ।। यहां संसारमें राजा भी दैवके वश होकर रंक जैसा बन जाता है तथा पुष्ट शरीरवाला भी मनुष्य कर्मोदयसे क्षणभरमें ही मृत्युको प्राप्त हो जाता है । ऐसी अवस्थामें कौन-सा बुद्धिमान् पुरुष कमलपत्रपर स्थित जलबिन्दुके समान विनाशको प्राप्त होनेवाले धन, शरीर एवं जीवित आदिके विषयमें अभिमान करता है ? अर्थात् क्षणमें क्षीण होनेवाले इन पदार्थोंके विषयमें विवेकी जन कभी अभिमान नहीं करते ॥ १७३ ॥ प्राणियोंके प्राण, धन, पुत्र, स्त्री और मित्र आदि प्रातःकालमें डाभ (कांस ) के पत्रके अग्र भागमें स्थित ओसकी बूंदोंके समूहके समान अस्थिर हैं। यह इन्द्रियजन्य सुख तीक्ष्ण विषके समान परिणाममें दुःखदायी है । इसीलिये यह स्पष्ट है कि यहां धर्मको छोड़ कर अन्य सब पदार्थ विनश्वर व कष्टदायक हैं । परन्तु आश्चर्य है कि यह संसारी प्राणी मोहके वश होकर इन विनश्वर पदार्थों को स्थिर मान उनमें अनुराग करता है और स्थायी धर्मको भूल जाता है ॥ १७४ ॥ जब तक क्षुधासे पीड़ित हुआ निर्दय यमराज (मृत्यु) सामने नहीं आता है तभी तक राजाकी भी सेना शत्रुओंके ऊपर आक्रमण करनेके लिये प्रस्थान करती है, तभी तक उत्कृष्ट पुरुषार्थ भी रहता है, तभी तक तीक्ष्ण तलवार भी स्थित रहती है, तभी तक उभय बाहु भी अतिशय दृढ़ रहते हैं, और तभी तक क्रोध भी उदित होता है । इस १श.प्रहणं अपमानं। २शक्षुत्पीडितः यमः।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy