SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख पतरूं बीजुं १ वलिचरूवैश्वदेवामिहोत्रपञ्चमहायज्ञदिकृयोत्सर्पणार्थं कमणीयशोडशतं २ भुक्त्यन्तः पातिनिगुडग्रामोस्यघटस्थनानि पुर्वस्यं दिशि वघौरिग्रामः दक्षि णस्यां दिशि ३ फलहवद्रग्रामः प्रतिच्यां दिशि विहाणग्रामः उत्तरस्यां दिशि दहियलिग्रागः एवमयं स्वचतुराघट७ नविशुद्धो प्रामः सोदृङ्गसपरिकर सधान्यहिरन्यादोय सोत्पद्यमानविष्टिक समस्त राजकियानमप्रवेश्य ५ अचन्द्रार्कणवक्षितिसरित्पर्वतसमकालिन पुत्रपौत्रान्वयक्रमोपभोग्य पुर्वपतदेव ब्रह्मदायव६ जमभ्यान्तरसिद्धयशकनृपकालातीतसंवत्सरंशतचतुष्टये वैशाखपौर्णमास्यां उद___ कातिसर्गेणप्रतिपा७ दितं यतोस्योचितय ब्रह्मदायस्थित्या कृषतः कर्षयतो भुंजतो भोजयतः प्रतिदि. शतो वा न व्यासेध < प्रवर्तितव्य तथागामिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्वा सामान्यभूमिदानफलमवेत्य बिन्दुल्लोलान्य९ नित्यान्यैश्वर्याणि तृणग्रलग्नजलबिन्दुचञ्चलञ्चजीवितमाकलय्य स्वदायनिर्विशेषोय मस्मद्दायोनुमन्तव्यः पा१० लयितव्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमितस्य तस्य तदा फलं ११ यश्चाज्ञानतिमिरवृतमतिराच्छींद्यादाचिद्यमानमनुमोदेत वा स पञ्चभिर्महापातकै. श्वरुपपातकैश्च १२ संयुक्तः स्यदिति उक्तं च भगवता वेदव्याशेन व्याशेन पष्टि वर्षसहस्त्राणि स्वर्गे तिष्ठति भूमिदः आच्छे१३ ता चातुमन्ता च तान्येव नरेक वसेत् यानीह दत्तानि पुरातनानि दानानि धमर्थियशस्कराणि १४ निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत स्वदत्तां परदत्त वा यत्नद्रक्ष नराधि१५ पः महीं महीमतां श्रेष्ठ दानाच्छ्योनुपालनं लिखितं श्वैतत्पदानुजीविश्रीबला धिकृतगिलकमू१६ निना माधवभट्टेन स्वहस्तोयं मम श्रीवितरागशूनो श्रीप्रसंतरागस्य ५.१ वाया बली; यज्ञादिक्रियो; हाय षोडशत. ५.२ पायो स्याघाटस्थानानि; पूर्वस्यां. पं. ३ वाय। प्रतीच्यां. संभवत विहाणग्रामः वांया उत्तरस्यां; राधाटन.पं.४ सोशः; सोपरिकरः सधान्य हिरण्यादेयः विष्टिक: कीयानाम. ५.५३या आचन्द्राकीर्णव; कालीन:. भोग्यः; पूर्वः ५.६ वाया आभ्यन्तरसिद्धया; संवत्सर. ५.७ पांच दितः; तया. पं. ८ वाया प्रवर्तितव्यः सामान्यं. ५. वाया तृणाप; चश्नल भने मग शम्भाजन पहभाj An'ण'नभगतुं तथा उनामानां पतरामां आवछपाया यमस्मदा ५.१५ वांयाराच्छिद्या महापातकैश्च मात्रा व डीनामा ५.१२ वाया स्यादिति; व्यासेन पटिं. ५.१४ पाया यत्नाद. ५. १५ पायो नराधिप; लिखितंच. ५.१६ पांया नुना; प्रतिनितथा मा माधव ने पहले मल छे. १५७. श्रीवीतरागनूनोः श्रीप्रशान्त. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy