SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दह २ जानां उमेटांनां ताम्रपत्रो अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयविक्षेपात् भरुकच्छप्रद्वारावसकत् सकलघनपटलागि निर्गतरजे२ निकरकरावबोधितकुमुदधवलयशप्रतापस्थगित नभोमंडलोने कसमर संकटप्रभु३ खगतनिहतशत्रुसमतकुला वधुप्रभातसमयरुदितफलोद्गीयमानविमलनिस्तृशप्रतापोदे ४ वद्विजातिगुरुचरणकमलप्रणमोद्धृष्टवज्रामणिकोटिरुचिरादिधितिविराजितमकुटो५ द्भासितशिराः दिनानाथातुरभ्यागतार्थिजन स्त्रिष्टपरिपूरितविभवमनोरथोपची यमानतृ ६ विष्टपैकसहायधर्म्म संचयः प्रणयपरिकुपितमानिनीजनप्रणामपुर्व्वमधुरावश्चनोपपा७ दितप्रसादप्रकाशिकृतविदग्धनगरकस्वभावो विमल गुणपंजर क्षित्पबहलंक लितिमिरनिचय श्री ८ मद्ददुस्तस्य सूनु समदप्रतिद्वंद्विगजगटाभेदिनिस्तृशविक्रमप्रकटितमृगपतिकि सोरविर्य ९ वलेपः पयोनिधीकृत उभयतटप्ररुढधनलेववृिहृतनिरंकुशदानप्रवाहप्रवृतदिद्ग१० न्तिविभ्रमगुणसमुहः स्फटिककर्पुर पिण्डपण्डुरयशश्चन्दनचर्चिताङ्गसमुन्नतगगनलक्ष्मीप ११ योधरोसंग ः श्रीजय भट्टस्तस्यत्मज प्रतिहतसकलजगद्वयापिदोषाधिकारविचिंभितसं१२ ततातमोवृत्विरधिकगुरु स्नेह संपत्क विमल दिशोद्भासितजिवलेोकः परमबोधसमनुगतो १३ विपुलगुर्जरन्नृपान्मयमदीपतोमुपगतः समधिगतपंचमहाशब्दमहाराजाधिराजश्री - मद्दद्दः १४ कुशली सर्व्वानेव राष्ट्रपतिविषयपतिग्रामकुटायुक्तकानियुक्तकाधिक महत्तरादीन्समा ज्ञ १९ अस्तु वो विदितं यथा मय मातापित्रोरात्मनश्चैवामुष्मिकपुन्ययशोभिवृद्धयेकान्यकुब्जवा १६ स्तव्यतचतुर्विद्यसमान्यवैशिष्ठसगोत्रबहूवृचसब्रह्मचारिभट्टमहिधरस्तस्य सुनु भट्ट मधव Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only २७ पं. १ वासकात्. व यालु हस्ताक्षरोमां छे. पं. २ वां यशः प्र. पं. ३ व प्रमुखा सामंतकुलवधू -- समय; निस्त्रिंश. पं. ४ प्रमाणो वज्र; रुचिरदीधि; मुकुटो. पं. ५१ दीना; तुराभ्याग; क्लिष्ट; त्रिविष्टपै. पं. ६ वा पूर्वमधुरवचनो. पं. ७ वां प्रकाशीकृत; नागरक; निचयः. पं. ८ वां सूनुः घटा; नित्रिंश; किशोरवीर्य्या. ५. ९ वांया कृतोभय; प्ररूढ; वनलेख ओ. भांडारकरना सुधारा प्रभा; प्रवृत्त ३५२ प्रमाणे. पं. १० समूहः कर्पूर; पाण्डुर, पं. ११ रोत्संगः; जयभट; स्यात्मजः विजृम्भित. पं. १२ वा तत; वृत्तिर, (. डाऊरना सुधारा प्रभागे ) जीव. पं. १३ व नृपान्वय प्रदीपतामु पं. १४ या प्रामकूटायुक्तकनियु गरब्य मयुक्त ने नियुक्त धनपत्रम वारंवार साथ में नष्युविया छे. समाज्ञापयति. पं. १५ वां मया पुण्य. पं. १६ वया तचातुर्विद्यसामान्य; - वसिष्ठ - महीधरसुनुभट्टमाधवाय.
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy