SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इन्द्रराज ३ जानां वे दानपत्रो १२ वप्रप्रवल कपिकु [ हो ल्लू फुल्लल्लवङ्गादा कैलासाग [ वा ] नचिलचरणर एन्न पुरो १३ न्नादितान्तात् । यस्याज्ञां भूमिपालाः करमुकुलमिलन्मौ[लि]मालायमाना मानश्रैरु१४ तमाङ्गैरवनितललुठज्जानवो मानयन्ति । [ ७* ] जित्वा जगन्निजभुजेन पुनर्जिगीपोः स्वर्ग १५ विजेतुमिव तस्य गतस्य राज्ञः । [ । ] तत्राभवत्परमधानि पदे पितृव्यः श्रीकृष्णराजनृप १६ तिः प्रथितप्रतापः ॥ [ ८ ] दिक्सुन्दरीवदनचान्दनपत्रभंगलीलायमानघनविस्तत [ का ]न्तकी बीजुं पतरुं प्रथम बाजु १७ र्तेः [।* ] श्रीराष्ट्रकूटकुलशैलमलंकरिष्णोस्तस्माद भून्निरुपमो निरवद्यशैौर्यः ॥ [ ९ ] कीर्तेः कु १८ न्दरुचः समस्तभुवनप्रस्थानकुम्भः सितो लक्ष्म्याः पाणितले विलासकमलं पूर्णे१९ विद्युत । एकं कंपित कोसलेश्वरकरादाच्छिन्नमन्यत्पु[ न ]र्यनोदीच्यनराधिपाद्य २० श इव श्वेतातपत्रं रणे ॥ [ १० ] तस्माल्लेभे जगतुङ्गो जन्म सम्मानितद्विजः । सोपि श्रीवल्ल २१ भं मनुं राजराजमजीजनत् ॥ [ ११ ] निमनां यश्चलुक्याब्धौ रेंट्टराज्यश्रियं पुनः [ 1 ] पृथ्वी [ मिवोद्धर २२ धीरो वीरनारायणोभवत् ॥ [ १२ ] समूलोन्मूलित स्तम्वान्दण्डेनानीतकणकः । योदe २३ षिणश्चण्डचलुक्यांश्चणकानिव । [ १३* ] उच्चैश्च लुक्य कुलकन्दल कालके तोस्त स्मादक २४ ष्णचरितोजनि कृष्णराजः । पीतापि कर्णपुटकैर सकृज्जनेन कीर्त्तिः परि२५ भ्रमति यस्य शशाङ्ककान्तिः ॥ [ १४* ] उद्यद्दीधितिरत्नजाळजटि[ लं ] व्याकृष्टमी २६ दुग्धनुः क्रुद्धे [ नो ]परि वैरिवीरशिरसामेवं विमुक्ताः शराः । धारासारिणि सेन्द्रचापव २७ लये यस्येत्थमद्रागमे गंगुर्जरसंगख्यतिक- [ २ ] जीण्णों जनः शन्सति ॥ [ १५* ] अ· २८ जनि जनितभंगो वैरि[ वृ ]न्दस्य तस्मादधरितमदनश्रीः श्रीजगतुंगदेवः । ध्वजसर Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only १३१ १ प्रबल २वानी ३ विम्व ४ वया क्याब्धौ स्तम्बा ६ वांया दहद्वे. ७ मन्दागमे. ८ । शंसति
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy