SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org गुजरातना ऐतिहासिक लेख ६२ ष्टिं वर्षसहस्राणि स्वग्र्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥[ २९ ] सा ६३ मान्यो' धर्म्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्व्वानेतान्भाविनः पार्थिवेन्द्रान् ६४ भूयो भूयो [चिते रामभद्रः ॥ [ १६ ] श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनुना कृता प्रशस्तेयं श्री [ [[+] वीजा दानपत्रनुं अक्षरान्तर पहेलुं पत १ ओं स्वस्ति स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य [ का ]तेन्दुकलया कम १ * ] जयति विवुधवन्धुर्विन्ध्यविस्तारिवक्षस्थल विमल विलोलत्कौ २ लंकृतम् स्तुभः कंस ३ तुः । मुखसरसिजरङ्गे यस्य नृत्यंति लक्ष्म्याः स्म [ र ]भरपतिताम्य चारकास्ते कटा ४ क्षाः ॥ [ २ * ] स जयति भुजदण्डसंश्रयश्रीः समरसमुद्धृत [ दु] र्द्धरारिचक्रः । अपहृतवलि - ५ ण्डलो नृसिंहः सततमुपेन्द्र इवेन्द्रराजदेवः ॥ [ ३ ] अस्ति श्रीनाथनाभिस्फुरदुरुसरसांभोज [ [ ] ६ जन्मा [स्व ]यंभूस्तस्मादत्रिः सूतो भूदमृतकरपरिस्पन्दै इन्दुस्ततोपि । त[ स्मा]द्वंशो यदूनां - ७ जगति स ववृधे यत्र तैस्तैव्विलासैः शार्ङ्ग गोपाङ्ग[ नानां ] नयनकुवलयै८ रर्च्यमानश्चचार ॥ [ ४ ] तत्रान्वये विततसात्यकिवंशजन्मा श्रीदन्ति दुर्गनृपतिः ९ पुरुषोत्तमो भूत् । चालुक्यवंशजलधेः स्ववमेव लक्ष्मीर्यं शं[ ख ] चक्रकरलांछ१० न [ म ] जगाम ॥ [ १ ] कृत्वास्पदं हृदयहारिजघन्यदेशे स्वैरं पुनर्मृदु विमर्द्य च मध्यदेशं । ११ यस्यासम् [ स्य ] समरे वसुधाङ्गनाया: कीएचीपदे पदमकारि करेण भूयः ॥ [ ६ ] आसेतोः सा Acharya Shri Kailassagarsuri Gyanmandir ૧ છંદ શ્લેાક અનુટુપ્ ર્ દુ શાલિની ૩ છંદ શ્લોક (અનુષ્ટુપુ) જગ્યાના અભાવે આ તાક અધુરા છોડી દેવામાં આવ્યો હશે ? વાંચે વિષુવધુ પાંચે વહેતુઃ ૬ વાંચે ય વાંચો પત્િ ● काची. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy